________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मकान
न प्रचुरं प्राभृतं प्रगुणी कृल्य आईकराजसमीपे निजामालं प्रेषीत्, सोमायोऽपि कियद्भिर्दिनस्तत्र गतः; आर्द्रकनृपेण, अट्ठाइ बहादरेण संभाष्य तेन मंत्रिणा उपनीतानि प्राभृतानि गृहीतानि, पृष्टं च तस्मै महूंधोः श्रेणिकस्य कुशलं वर्तते ?
व्याख्यान ॥६ ॥
मततस्तेनापि तत्रत्यसकलकुशलोदंतनिवेदनेन राज्ञो मनसि परमानंदः संपादितः, तस्मिन्नवसरे आर्द्रकुमारो नृपं पप्रच्छ, म भो तात! कः श्रेणिको येन सह तवेदृशी प्रीतिर्वर्त्तते, राजा प्रोवाच, मगधदेशस्वामी श्रेणिकनृपो विद्यते, तत्कुले न मत्कुले च परंपरागता प्रीतिरस्ति, एतस्पितृवचः श्रुत्वाकुमारोऽपि मंत्रिणमुवाच, भो मंत्रिन त्वत्स्वामिनः कश्चित्सं
पूर्णगुणोपेतः पुत्रोऽस्ति? तेन सहाहमपि मैन्यं कर्तुमिच्छामि, मंत्र्युवाच श्रेणिकभूपस्य अभयकुमारो नाम पुत्रोऽस्ति, म स च सकलकलानिधिः सर्वबुद्धिसमुद्रो मंत्रीपंचशत्या अधिपो महादयावान महादाताऽतिदक्षो निर्भयो धर्मज्ञः कृत
ज्ञश्च विद्यते, किंबहुना ते केऽपि जगति गुणा न संति येऽभयकुमारे निवासं न कृतवंतः, इत्थं मंत्रिवचनादभयकुमारगुणान श्रुत्वाकुमारः पितुराज्ञा समादाय मंत्रिणं प्रत्युवाच, मामनापृच्छय त्वं स्वदेश मायासीः, तत्र गच्छता न त्वयाऽभयंप्रति हनुमबीजतुल्यं मद्वचः श्रोतव्यमिति, ततो मंत्र्यपि तद्वचनमंगीकृत्य राज्ञा विमृष्टः सन् वेत्रिणाम नदर्शितं निवासस्थानं ययौ. अथान्यदाकनृपः प्रवरमौक्तिकादीनि प्राभृतान्यर्पयित्वा स्वपुरुषं तं मंत्रिण च श्रेणिकपार्श्व
प्रेषीत् , तदाकुमारोऽपि तस्यैव मंत्रिणो हस्तेऽभयकुमारनिमित्तं विद्रुममौक्तिकादीन्यनुपमवस्तूनि प्रेषितवान्. अथ स पुमान मंत्रिणा सार्द्ध राजगृहपुरं गत्वा श्रेणिकाय अभयाय च प्राभृतान्यर्पयामास. तथा नृपपुत्र आर्द्रकुमारस्त्वया सह मैत्र्यं कर्तुमिच्छतीत्यभयाय मंत्री संदेशमुवाच। तदा जिनशासने कुशलोऽभयः स्वचेतसि इत्यचिंतयत् निश्चितं 5
同乐同乐同乐回回听同$回回听回4 回5回5回
For Private and Personal Use Only