Book Title: Asthanhika Vyakhyanam
Author(s): Kshamakalyanak
Publisher: Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020076/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mmmmmmmmmmmmmmmmmmm .. ॥ श्री निनाय नमः ॥ .. Բալասայլասլաաաաաաաաատպահ ॥ श्री अष्टाह्निकव्याख्यानम् ॥ (कर्ता-श्रीक्षमाकल्याणकजी) -: छापी प्रसिद्ध करनार :विठलजी हीरालाल हंसराज-(जामनगरवाळी) वीर सं. २४६८ ..... ....विक्रम सं. १९९८.... .... श्री सूर्योदय पिन्टिंग प्रेसमा छाप्यु-जामनगर. RON. mmmmmmmmmmmmmmmmmmms mmmmon सने १९४२ (Հաաաաաաաաաաաաաաաաաա ** For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अठ्ठाइ ॥ १ ॥ 画卐回卐回回卐回卐回卐回5回卐画卐回卐回卐回卐 www.kobatirth.org ॥ श्री जिनाय नमः ॥ ॥ श्री अष्टाहिकव्याख्यानम् ॥ ( कर्ता - श्रीक्षमा कल्याणकजी ) 1015 Acharya Shri Kailassagarsuri Gyanmandir शांतीशं शांतिकर्तारं । नत्वा स्मृत्वा च मानसे । अष्टाहिकाया व्याख्यानं । लिख्यते गद्यबंधतः ॥ १ ॥ इह च सकलदुष्कर्मवारिणि चिमलधर्मकर्मकारिणि इह परत्र च कृतप्रभूतशर्माणि श्रीपर्युषणादिपर्वणि समागते सति सकलसुरासुरेंद्राः संभूय श्रीनंदीश्वरनामनि अष्टमद्वीपे धर्ममहिमानं कर्तुं गच्छंति; तत्र तावन्नंदीश्वरद्वीपस्य मध्यभागे चतुर्दिक्षु चत्वारोंजनगिरयः संति, अंजनवर्णाः पर्वता इत्यर्थः तेषां प्रत्येकं चतुर्दिक्षु चतस्रो वाप्यः संति, तासां वापीनां मध्यभागेषु दधिमुखपर्वताः संति, दधिवर्णाः श्वेता इत्यर्थः पुनर्द्वयोर्वाप्योरंतरेषु रतिकरपर्वतौ वर्त्तेते, रक्तवर्णा इत्यर्थः एवं चैकैकांजनगिरिः, समंताच्चत्वारो दधिमुखा अष्टौ च रतिकराः संमीलने द्वादश त्रयोदशमश्च स्वयमंजनगिरिः, इत्थं चतुर्दिक्षु चतुर्णामंजनगिरीणां सपरिकराणां मीलने जाता द्विपंचाशद्गिरयः ते च पृथग्नामसंख्यया चत्वारोंजनगिरयः ४ षोडश दधिमुखाः १६ द्वात्रिंशद्रतिकरपर्वताः ३२ For Private and Personal Use Only द्वौ द्वौ संति, 茴卐回卐回卐回5回卐回卐回卐回卐回卐回卐回5回 व्याख्यान Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अट्ठाइ व्याख्यान 24555回回回5回 5回 5回1回 4回5回55045 तेषामुपर्थेकैकं जिनभवनमस्तीति द्वापंचाशजिनभवनानि संति, तेषु च जिनचंत्येषु प्रत्येकं चतुर्विंशत्यधिकशत जिनबिंबानि संति, सर्वेषां मिलनेऽष्टचत्वारिंशदधिकचतुःषष्टिशतानि जिनयिबानि भवंति (६४४८) तानि च सर्वाण्यपि चैत्यानि चतुर्दाराणि शाश्वतानि प्रवरतोरणादिभिरलंकृतानि अतिसुंदराणि सति, तत्र देवेंद्रा म बहुदेवदेवीपरिवृताः प्रवर्द्धमानभावेनाष्टाहिकीमहोत्सवं कुर्वति, जलचंदनपुष्पधूपायष्टद्रव्यैर्जिनबिंबानि पूजयंति, जिनगुणान् गायंति, नाटकं च विदधति, इत्थमष्टदिवसावधि महोत्सवं समाप्य पुनः स्वस्थानं गच्छति. एवं श्रावकैरपि श्रीमत्तीर्थकरप्रकाशितेऽस्मिन् पर्वणि समागते धर्मणि यत्नो विधेयः, तथा चास्मिन् पर्वणि श्रावकाणां कृत्यान्याह-आश्वकषायरोधः। कर्तव्यः श्रावकैः शुभाचारैः॥ सामायिकजिनपूजा-तपोविधानादिकृत्यपरैः॥१॥ सत्राश्रवाः पंच ते चामी-प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहास्तेषां रोधो निरोधः, अर्थात्तत्यागः कर्त्तव्यः, एतावता प्रथम दींद्रियादयो येऽत्र सजीवास्तेषां विराधना श्रावकैवाः , सर्वदानेषु अभयदानमेव श्रेष्ठं, यदुक्तं सूत्रन कृदंगे-'अभयप्पहाणमिति' अन्यत्राप्युक्तं च-दीयते म्रियमाणस्य । कोटिजीवितमेव च ॥ धनकोटीं न गृह्णीयात् । सर्वो जीवितमिछति ॥१॥ अपि च-यो दद्यात्कांचनं मेकं । कत्लां चापि वसुंधरां ॥ एकस्य जीवितं दद्या-न्न हि तुल्यमहिंसया ॥२॥ अतोऽभयदानख्यापनार्थ कथानकमुच्यते, तथाहि___वसंतपुरेऽरिदमनो राजा, तस्य पंच राज्यस्तासु चैका दुर्भगा, चतस्रोऽत्यंतवल्लभाः, एकदा चतुर्वधूसमेतो राजा निजप्रासादगवाक्षस्थो नानाविधक्रीडाविलासं कुर्वस्तिष्टति, तस्मिन्नवसरे एकश्चौरो राजमार्गेण नीयमानो राज्ञा सप 905030050hGitH5090550 For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अठ्ठाइ नव्याख्य 步回回回回回回回回回回回A नीकेन दृष्टः, स च कीदृशः ? कंठन्यस्तरक्तकणवीरमालो रक्तवस्त्रपरिधानो रक्तचंदनानुलिप्तगात्रः पुरस्तादाद्यमानव डिडिमः, इत्थं विविधविडंबनाभिर्विडंब्यमानं तं चौरं दृष्ट्वा राज्ञीभिः पृष्टं, किमकार्यमनेनाकारीति, तदा एकेन राजपुरुषेण तासां पुरः कथितं, परद्रव्यापहारेण राजविरुद्धमनेन कृतमिति, ततः संजातकृपया एकया राज्या विज्ञप्तो राजा, स्वामिन् यो भवता मा प्राग्वरः प्रतिपन्नः सोऽघुना दीयतां, येनाहमेकदिनमुपकरोमि चौरं, तदा कथंचिद्राज्ञा प्रतिपन्नं तद्वचः, ततस्तया स्नानादि पुरस्सरं दीनारसहस्रध्ययेन विविधवस्त्रालंकारैरलंकृतः स चौरः, ततो द्वितीयया द्वितीय दिने राजानं विज्ञप्य दीनारदशसहस्रव्ययेन स सत्कृतः, ततस्तृतीयया तृतीयदिने दीनारलक्षव्ययेन स उपचरितः, ततश्चतुर्थ्यां दीनारकोटिव्ययेन चतुर्थो दिवसोऽतिवाहितः, ततः पंचम्या दुर्भगया राज्या पंचमदिने राज्ञः समीपमागत्य विनयमात्रया दीनवचसा नृपो विज्ञप्तः, स्वामिन् मम दुर्भगाया उपरि भवदीया तादृशी कृपा नास्ति, तेन मया कदापि भवंतो न याचिताः, अधुनाऽस्य चौरस्य जीवितदानं मया त्वां याच्यते, तदा राज्ञापि जीवितपदानपूर्वक चौरः प्रदत्तोऽनया च तं चौरं खगृहे नीत्वा सामान्यभोज्येन भोजयित्वा कथितं, मया तुभ्यं जीवितं प्रदत्तं, पुनश्चौर्य मा कार्षीस्ततोऽसौ हृष्टस्तदा सपत्नीभिर्हसितं नास्य त्वया किंचित् सुखकारि कृतं, तासां च परस्परं बहपकारविषये = घिवादे संजाते राज्ञा स एव चौरः समाहूय पृष्टोऽहो कया तव बहूपकारः कृत इति, तेनाप्यभाणि भो महाराज 5 चतुरो दिनान् यावन्मरणभयभीतेन मया न किंचित्लानभोजनादिसुखमज्ञायि, अद्य पंचमेऽहनि अस्याः पंचम्या | ॐ राज्या मुखादभयदानाकर्णनेन परमसुखमनुभूयते, अत एव तस्या उपकारः सर्वतो महान् , एतच्चौरवचः श्रुत्वा । च परस्पर जनादिसुखाकृत इति For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान अट्ठाइ सर्वैरपि सा प्रशंसिता, अतः सर्वदानानामभयदानं श्रेष्टमिति ज्ञापितं, ततः सुश्रावकेणात्र पर्वणि खंडनपेषणवस्त्र-5 क्षालनाद्यारंभो विवर्जनीयः, तैलिकलोहकारभ्राष्ट्रकर्मकारकादिषु वाचा धनव्ययेन चारंभो निवारणीयः, स्वशक्त्या ॥४॥ पदिमोक्षश्च कार्यः, ग्रामनगरमध्येऽमारीघोषणा कारयितव्या, येन केनापि प्रकारेण जीवरक्षा कार्येति ॥ द्वितीयाश्रवपरित्यागे मृषावचनमत्र पर्वणि न वक्तव्यं, गालिप्रदानादिकठिनवाणी न वाच्या, सर्वथा वाक्शुद्धिः कार्या. तृतीयाश्रवपरित्यागे परधनगृहणं विवर्जनीयं, द्रव्यस्य हि जंतूनां बाह्यप्राणरूपत्वात्, तदपहारस्य च मरणरूपकष्टहेतुत्वात् , चतुर्थाश्रवपरित्यागेऽत्र पर्वणि ब्रह्मचर्य पालनीयं, स्त्रीसंगो विवर्जनीय इत्यर्थः, परस्त्रीसेवनं तु लोकद्वयविरुद्धत्वात् सुश्रावकेणावश्यमेव वय, पंचमाश्रवपरित्यागे धनधान्यादिनवविधपरिग्रहे परिमाणं कार्य, परिग्र हतृष्णाऽपरिमिता न धार्या, इच्छापरिमाणं विधेयमित्यर्थः. तथा पुनरस्मिन् पर्वणि कषायरोधः कर्तव्यः, कषायाश्चॐ त्वारः क्रोधमानमायालोभाख्यास्तेषां परित्यागो विधेयः, क्रोधोदये हि कलहोत्पत्तिश्चिरंतनप्रीतिनाशश्च, मानोदये विनयनाशस्तश च सध्ध्यानवतामपि मुनीनां केवलावाप्ती अंतरायः स्यात्, राजर्षिर्वाहुबलियत्. एवं मायोदये लोभोदयेऽपि च बहवो दोषा उत्पद्यते, अतश्चत्वारोऽपि कषायास्याज्याः, उक्तं च-कोहो पिइं पणासेइ । माणो विणयनासणो ॥ माया मित्ताणि नासेइ । लोहो सव्वविणासणो ॥१॥ तस्मात् शुभ आचारो येषां ते शुभाचाराजस्तैः श्रावकैराश्रवकषायरोधः कर्तव्य इत्युक्तं, अथ पुनरत्र पर्वणि यत्कर्तव्यं तदेव श्रावकविशेषणद्वारेणाह-कीदृशैः श्रावकैः? सामायिकजिनपूजातपांसि तेषां विधानं करणं, तदादीनि तत्प्रभृतीनि कृत्यानि कार्याणि तेषु तत्परैरित्यर्थः. गावश्यमेव पर्वणि प्रयाचा व्यस्य हि जमदानादिकटिना For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अट्ठाइ ॥ ५ ॥ 画卐回卐鳓卐回卐回卐回卐回 5 回卐画卐 回卐回 5 回 1 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतावतान पर्वणि सुश्रावकैः सामायिकं कार्य, सामायिकस्वरुपं चेदं - समता सर्वभूतेषु । संयमः शुभभावना ॥ व्याख्यान आतरौद्रपरियाग – स्तद्धि सामायिकं व्रतं ॥ १ ॥ दिवसे दिवसे लक्खं । देइ सुवण्णस्स खंडियं एगो ॥ एगो पुण सामाइयं । करेइ न पहुप्पए तस्स ॥ २ ॥ आदिपदात्पौषधं कार्य, पौषधफलमिदं - पोसहि य सुहे भावे । असुहाई खवेइ नस्थि संदेहो || छिदइ निरिइतिरियगह । पोसहं विहेइ अप्पमत्तेण ॥ १॥ तत्करणसामर्थ्याभावेऽस्मिन् पर्वणि सुश्रावयथाशक्ति जिनानां द्रव्यपूजा भावपूजा च कर्तव्या, पूजाफलमिदं सयं पमज्जणे पुन्नं । सहस्सं च विलेवणे ॥ साहस्सिया माला । अनंतं गीयवाइए ॥ १ ॥ मनोवाक्कायशुध्ध्याऽत्र पर्वणि पूजास्नात्रादिकं विधेयं, तदवसरे च भगवत: छद्मस्थत्वकेवलित्व सिद्धत्वरूपमवस्थात्रयं भावनीयं, यदुक्तं - हवणचणेहिं छउमत्थ- वत्थपडिहारगेहिं केवलिय || पलियं कुस्सगोहिय । जिणस्स भाविज्जसिद्धतं ॥ १ ॥ द्रव्यपूजासामग्र्यभावे तु भावपूजैव कर्तव्या, सा चेत्थं - प्रातः श्रीजिनगृहं गत्वा शुद्धभावेन भगवद्दर्शनं कार्य, भगवन्मुद्रां विलोक्य च तद्गुणगणस्मरणं विधेयं, तत्फलं यथा— दर्शनाद्दुरितध्वंसी । वंदनावांछितप्रदः ॥ पूजनात्पूरकः श्रीणां । जिनः साक्षात्सुरद्रुमः ॥ १ ॥ पुनः श्रीजिनदर्शनादेव बहूनां भव्यानां बोधिबीजावातिर्भवत्यार्द्र कुमारवत्, तद् वृत्तांतस्त्वित्थं अस्मिन् भरतक्षेत्रे समुद्रतीरे आर्द्रको नाम यवनदेशोऽस्ति, तत्राईकपुरं नाम नगरं तत्रार्द्रकनामा राजा बभूव, तस्य चार्द्रका नाम्नी पहराज्ञी, तयोरार्द्रकुमारो नाम पुत्रोऽभूत्, स च क्रमेण संप्राप्तयौवनः स्वेच्छया मनोज्ञान् भोगान् भुंजानः सुखेन तिष्टतिस्म, तस्य चार्द्रकराजस्य श्रेणिकराजेन सह परंपरागता परमप्रीतिरभूत्, एकदा श्रेणिको नृपः For Private and Personal Use Only ॥५॥ Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मकान न प्रचुरं प्राभृतं प्रगुणी कृल्य आईकराजसमीपे निजामालं प्रेषीत्, सोमायोऽपि कियद्भिर्दिनस्तत्र गतः; आर्द्रकनृपेण, अट्ठाइ बहादरेण संभाष्य तेन मंत्रिणा उपनीतानि प्राभृतानि गृहीतानि, पृष्टं च तस्मै महूंधोः श्रेणिकस्य कुशलं वर्तते ? व्याख्यान ॥६ ॥ मततस्तेनापि तत्रत्यसकलकुशलोदंतनिवेदनेन राज्ञो मनसि परमानंदः संपादितः, तस्मिन्नवसरे आर्द्रकुमारो नृपं पप्रच्छ, म भो तात! कः श्रेणिको येन सह तवेदृशी प्रीतिर्वर्त्तते, राजा प्रोवाच, मगधदेशस्वामी श्रेणिकनृपो विद्यते, तत्कुले न मत्कुले च परंपरागता प्रीतिरस्ति, एतस्पितृवचः श्रुत्वाकुमारोऽपि मंत्रिणमुवाच, भो मंत्रिन त्वत्स्वामिनः कश्चित्सं पूर्णगुणोपेतः पुत्रोऽस्ति? तेन सहाहमपि मैन्यं कर्तुमिच्छामि, मंत्र्युवाच श्रेणिकभूपस्य अभयकुमारो नाम पुत्रोऽस्ति, म स च सकलकलानिधिः सर्वबुद्धिसमुद्रो मंत्रीपंचशत्या अधिपो महादयावान महादाताऽतिदक्षो निर्भयो धर्मज्ञः कृत ज्ञश्च विद्यते, किंबहुना ते केऽपि जगति गुणा न संति येऽभयकुमारे निवासं न कृतवंतः, इत्थं मंत्रिवचनादभयकुमारगुणान श्रुत्वाकुमारः पितुराज्ञा समादाय मंत्रिणं प्रत्युवाच, मामनापृच्छय त्वं स्वदेश मायासीः, तत्र गच्छता न त्वयाऽभयंप्रति हनुमबीजतुल्यं मद्वचः श्रोतव्यमिति, ततो मंत्र्यपि तद्वचनमंगीकृत्य राज्ञा विमृष्टः सन् वेत्रिणाम नदर्शितं निवासस्थानं ययौ. अथान्यदाकनृपः प्रवरमौक्तिकादीनि प्राभृतान्यर्पयित्वा स्वपुरुषं तं मंत्रिण च श्रेणिकपार्श्व प्रेषीत् , तदाकुमारोऽपि तस्यैव मंत्रिणो हस्तेऽभयकुमारनिमित्तं विद्रुममौक्तिकादीन्यनुपमवस्तूनि प्रेषितवान्. अथ स पुमान मंत्रिणा सार्द्ध राजगृहपुरं गत्वा श्रेणिकाय अभयाय च प्राभृतान्यर्पयामास. तथा नृपपुत्र आर्द्रकुमारस्त्वया सह मैत्र्यं कर्तुमिच्छतीत्यभयाय मंत्री संदेशमुवाच। तदा जिनशासने कुशलोऽभयः स्वचेतसि इत्यचिंतयत् निश्चितं 5 同乐同乐同乐回回听同$回回听回4 回5回5回 For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie अट्ठाइ व्याख्यान फस कुमारो विराधितश्रामण्यत्वादनार्येषु जातोऽस्ति, परंस राजपुत्रो महात्मा नियमादासन्नभव्योऽस्ति, यतोऽभव्यदर भव्यानां तु कदापि मया सह मैत्र्यभिलाषो न भवेत् , तस्मात्केनाप्युपायेन तं जिनधर्मरक्तं विधाय धर्ममार्ग प्रवत्तयामि, तत्र चायमुपायोऽस्ति, प्राभृतच्छलेन यदि तत्राहत्प्रतिमांप्रेषयामि, तद्दशनाच्च यदि तस्य जातिस्मरणज्ञानमुत्प द्यते तदेष्टसिद्धिः स्यादित्युपायं विचिंत्य छत्रसिंहासनादिप्रातिहार्यविराजितां रत्नमयीं प्रथमजिनद्रप्रतिमां पेटीमध्ये जधृत्वा तदग्रे सकलानि धूपघटिकादिदेवपूजोपकरणानि मुमोच, ततस्तद्वारे तालकं दत्वाऽभयो निजमुद्रया तां मंजूषां मुद्रयामास. अथ कियद्भिर्वासरैः श्रेणिको नृपस्तमाकेशपुरुष प्रियालापपूर्वकं प्रभूतैः प्राभृतैः सह विसर्ज, अभयोऽपि तां पेटां तस्य हस्ते समय॑तं सत्कृत्य अमृततुल्यवाण्या इत्युवाच, एषा पेटा आर्द्रकुमारस्य पुरस्तादुपढौक्यतां, तथा तस्य मधोरिदं वक्तव्यं, त्वया एकांतप्रदेशे एकाकिना स्थित्वा इयं पेटा स्वयमुद्घाट्य तदंतर्गतं वस्तु स्वयं दृष्टव्यं, अन्यस्य कस्यचिन्न दर्शनीयं, ततोऽभयोक्तं वचोंगीकृत्य स पुमान स्वपुरं ययौ, तानि च प्रामानि स्वस्वामिने । खामिपुत्राय चार्पयामास, तथाकुमाराभयोक्तसंदेशमाचख्यो. ततः कुमार एकांते स्थित्वा तां पेटामुद्घाट्य तन्मध्यस्थां तमस्युद्योतकारिणीं तां श्रीऋषभस्वामिप्रतिमां दृष्ट्वा स्वचित्ते चिंतयामास, किमिदं किंचिदुत्तमं देहाभरणमस्ति, तत् किं मूर्ध्नि आरोप्यं, कंठे वा हृदये वान्यत्र कुत्रचिदारोप्यं, कापीदं दृष्टपूर्वमिव मां प्रतिभासते, परं स्मृतिपथं नायाति, इत्थमत्यर्थ चितयत आर्द्रकुमारस्य जातिस्मरणजनिकी मूर्छा समजनिष्ट, तत उत्पन्नजातिस्मरणः स कुमारः ॐ संप्राप्तचेतनः सन् स्वयमेव एवं निजपूर्वभवकथां चिंतयामास, तथाहि For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न इतो भवात् तृतीये भवे मगधदेशे वसंतपुरेऽहं सामटिको नाम कुटुबी अभूवं, मम बंधुमती भार्याभूत् , एकदा अट्ठाइ व्याख्यान म सुस्थिताचार्यसमीपे तया सह अहमहद्धर्ममश्रौषं, ततः सभार्योऽपि अहं प्रतिबुद्धो गृहवासविरक्तः सन् तत्पार्चे प्रत्र॥८॥ 卐ज्यां गृहीतवान् , क्रमेण गुरुणा सह विहरन् एकस्मिन पत्तनेऽगां, बंधुमती साध्यपि अपरसाध्वीसंगता तत्रागात्, म एकस्मिन्नहि तां पश्यन् पूर्वभोगान् स्मरन् अहं तस्यामनुरक्तोऽभूवं, तच्चान्यसाधवे आरयां, सोऽपि प्रवर्तिन्यै आचख्यौ, सा पुनर्बधुमत्यै आचरयौ, तदा बंधुमती विषण्णा सती प्रवर्तिनी प्रोवाच, एष गीतार्थोऽपि यदि मर्यादां लंघेत तदा a का गतिः! असौ मां देशांतरं गतामपि यावच्छ्रोष्यति तावन्मोहप्रभावान्मयि रागं न त्यक्षति, तस्मात् हे भगवति ! अहं निश्चितं मरणं प्रपत्स्ये, येन नास्य नापि मे शीलखंडनं जायते, इत्युक्त्वा सा साध्वी अनशनं कृत्वा शुद्धभाव+ नया प्राणांस्तत्याज, देवत्वं च प्राप, ततस्तां मृतां श्रुत्वा मया विचिंतितं सा महानुभावा निश्चितं व्रतभंगभयान्मृता, अहं पुनर्भग्नव्रतस्ततो ममापि जीवितेन अलं, तदाहमप्यनशनं कृत्वा विपद्य देवोऽभूवं, ततश्च्युत्वाहमवानार्यदेशे । - धर्महीनः समुत्पन्नोऽस्मि, सांप्रतं यो मम प्रतियोधकः स मे बंधुः स एव च गुरुरस्ति, केनापि भाग्योदयेनाभयकुमानरमंत्रिणाहं बोधितः, परमद्यापि मंदभाग्योऽस्मि यतस्तं दृष्टुमसमर्थः, तस्मात् पितरमनुज्ञाप्यार्यदेश गमिष्यामि, म यत्र मे गुरुरभयकुमारोऽस्ति. इत्थं मनोरथं कुर्वन् आदिमाहतः पतिनां पूजयन्नाद्रकुमारो दिवसानतिवायतिस्म. एकदा कुमारो नृपमेवं व्यजिज्ञपत् हे तात! स्वमित्रमभयकुमारं दृष्टुमिच्छामि, आईकनृपोऽवादीत् , हे वत्स त्वया तत्र गमनेच्छा न कर्त्तव्या, अस्माकमपि स्थानस्थितानामेव श्रेणिकेन सह मैत्र्यमस्ति, तदा पित्र्याज्ञया निबद्धोऽभ 503005010050+05050hay For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie DLE अठ्ठाइ 乐回中间少回回听回回回回回回回+ यसंसर्ग प्रति उत्कंठितश्चाईकुमारोऽपि न तस्थौ न च जगाम, तथा स आसने शयने याने भोजनेऽन्यक्रियासु च व्याख्यान अभयकुमारेणाश्रितां दिशं नेत्रयोरग्रे चकार, पुनः कीदृशो मगधदेशो, राजगृहपुरं च कीहक्, तत्र गमने कष्को मार्ग इत्थं पार्श्ववर्तिनो जनान पप्रच्छ; तस्मिन्नवसरे आईकनृपो दध्यौ, कदापि कुमारो मामकथयित्वैव निश्चितमभयसमीपे म यास्यत्यतो यत्नः कर्तव्यस्ततो नृपः पंचसामंतशतानि इत्यादिशत्, अहो अयं कुमारो देशांतरं गच्छन् भवद्भी रक्षजणीयस्तदा ते सामंता देहच्छायेव तत्पावन त्यजतिस्म, कुमारोऽप्यात्मानं देहधृतमिवामस्त. ततोऽभयसमीपगमनं - मनसि अवधार्य प्रत्यहमश्ववाहनभूमौ अश्ववाहनं कर्तुमारेभे, ते सामंताश्च अश्वारूढा अंगरक्षकाः संतः पार्थे तस्थुः, व कुमारोऽश्वं वाहयन् तेभ्यः किंचिदग्रे गत्वा न्यवत्तत. एवं चाश्व वाहयन सोऽधिकाधिकं ययौ, पुनः पुनर्व्याघुट्याययौ च. इत्थं तेषां विश्वासमुत्पाद्यान्यदाकुमारो निजैः प्रतीतिमत्पुरुषैः समुद्रे यानपात्रं प्रगुणं कारयित्वा तच्च रत्नादिभिः 5 प्रपूर्य जिनप्रतिमां च तत्रारोप्य तथैव हयं वायन् दूरगमनाददृश्यीभूय तयानपात्रमारुह्य आर्यदेशं ययौ. ततो न यानपात्रादुत्तीर्य तां प्रतिमामभयकुमाराय संप्रेक्ष्य सप्तक्षेत्र्यां धनान्युप्त्वा यतिलिंगं गृहीतवान् , स च यावत्सामायिकमुच्चारयितुमारेभे तावदाकाशस्थितया देवतया उच्चैःस्वरेणोचे, यद्यपि त्वं महासत्वस्तथापि सांप्रतं दीक्षां मा ग्रहीः, अद्यापि ते भोगफलं कर्मास्ति, तद् भुक्त्वावसरे व्रतं गृह्णीथाः, यतो भोग्यं कर्म तीर्थकृतामप्यवश्यं भोक्तव्यं, ॥९ ॐ तस्मात् हे महात्मन् ! तेन व्रतेनालं यद् गृहीतमपि त्यक्ष्यते, यथा तेन भोजनेन किं यद् भुक्तमपि वम्यते, इत्थं बहुधा ॥ निषिद्धोऽप्याकुमारः स्वपौरुषमंगीकृत्य देवीवाचमनादृत्य स्वयं दीक्षामाददे, स प्रत्येकबुद्धो मुनिस्तीक्ष्णं व्रतं पालयन्न For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अठ्ठाइ व्याख्यान ॥१० 乐向听回回听画5回回回回回回所画 न भूमंडले विचरन् अन्यदा वसंतपुरपत्तनं प्राप्य कस्मिंश्चिदेवकुले कायोत्सर्गेण च तस्थौ. इतश्च तस्मिन्नगरे देवदत्तो नाम महाश्रेष्टयभूत्, तस्य धनवती नाम पल्ल्यासीत्, अथ स बंधुमतीजीवो देवलोकाच्च्युत्वा श्रीमतीनाम ॐ अद्भुतरूपा तयोः पुत्री समजनि, सा च धात्रीभिाल्यमाना क्रमेण रजःक्रीडोचितं वयः प्राप; एकदा तत्र देवकुले पौरकन्याभिर्युक्ता श्रीमतीकन्या पतिवरणक्रीडया रंतुमाययौ, तदा सर्वाः कन्या भर्तारं वृणुतेत्यूचुस्ततः कयापि न कोऽपीत्येवं सर्वाभिः स्वरुचिवरा वृताः, श्रीमत्योक्तं सख्यो मया तु अयं पूज्यो वृतस्तदा साधु वृतं साधु वृतमिति देवता प्रोवाच, पुनर्गर्जितं तन्वाना सा एव देवी तत्र रत्नान्यवर्षत्, श्रीमती गर्जितागीता तस्य मुनेः पादेऽलगत्, स के मुनिः क्षणमात्रं स्थित्वाचिंतयत्, इह तस्थुषो ममानुकुल उपसर्गोऽभूत्, अतोत्र न स्थेयमिति विचित्य सोऽन्यत्राजगात्. तदा अस्वामिकं धनं राज्ञ एवेति निश्चयं कृत्वा तानि रत्नान्यादातुं राजा तत्राजगाम, राजपुरुषास्तद्रव्यस्थानं नागसंकुलं ददृशुः, देवतया चोक्तं एतद्रव्यमस्यै कन्यायै मया वरके प्रदत्तमस्ति, इति श्रुत्वा नृपो विलक्षः सन् स्वस्थानं ययौ, ततस्तत्सर्व धनं श्रीमतीपिता श्रेष्टी जग्राह. अथ कियता कालेन श्रीमती परिणेतुं बहवो वरा अढोकंत, तत्स्वरुपं पित्रा पुत्र्यै उक्तं, तदा श्रीमती जगाद हे तात यो महर्षिर्मया वृतः स एव मम वरः, तद्धरणे देवता यद्रध्यमदात् तद् द्रव्यं गृह्णता त्वयापि तदनुमतमेव, ततस्तस्मै मां कल्पयित्वान्यस्मै दातुं नाहसि, उक्तं च-सकृजल्पंति राजानः। सकृजल्पंति साधवः॥ सकृत्कन्याः प्रदीयंते । त्रिण्येतानि सकृत् सकृत् ॥१॥ एतत् श्रुत्वा श्रेष्टिनोक्तं स तु भ्रमर इव एकत्र नावतिष्टतेऽतः कथं प्राप्यते, पुनरत्रायास्यति न वा, आयातोऽपि कथं ज्ञायते? किं तस्याभिज्ञानं ? For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अट्ठाइ तदा श्रीमत्या उक्तं हे तात ! मया तद्दिने गर्जितभीतया तच्चरणे विलग्नयाभिज्ञानं दृष्टमस्ति, तस्मादतापरं तथा कुरु व्याख्यान । यथा प्रतिदिनं यात आयातश्च सर्वानपि साधून पश्यामि, श्रेष्टिनोक्तं इह पत्तने ये केऽपि महर्षयः समायांति ॥ ११ ॥ तेभ्यस्त्वं प्रत्यहं स्वयं भिक्षां देहि, येन सर्वेषां दर्शनं स्यात्, ततः सापि प्रत्यहं तथैव चक्रे, तल्लक्षणं दीक्षमाणा मच मुनीनां चरणानवंदत. अथ द्वादशे वर्षे स महामुनिर्दिग्मूढः सन् तत्रागतस्तल्लक्षणदर्शनात्तयोपलक्षितश्च, तदा ॐ श्रीमती तमृषिमुवाच हे नाथ! तत्र देवकुले तदा यो मया वृतः स मम वरस्त्वमेवासि, मद्भाग्यैरेवाधुनागतोऽसि, अथ मां मुग्धां त्यक्त्वा क्व यास्यसि, यदा त्वं दृष्टनष्टोऽभूत् तद्दिनादारभ्य मम हा दुःखेन कालोऽगमत् , तस्मात्प्रसादं विधाय मामंगीकुरु, एवं स्थितेऽपि मामवमन्यसे तर्हि अग्निप्रवेश कृत्वा तुभ्यं स्त्रीहत्यापातकं दास्ये, तदान्यैरपि तत्पित्रादिभिर्महाजनैर्विवाहाय अभ्यर्थितः स साधुव्रतारंभनिषेधकं तद्देवीवचनं सस्मार, ततस्तद्रोग्यकर्मोदयादृणमोक्षमिव कर्तु तां श्रीमती पर्यणैषीत्. अथ श्रीमत्या सह चिर भोगान् भुजानस्य तस्य क्रमेण पुत्रः संजातः, स च क्रमेण वर्द्धमानो राजशुक इव वक्तुमुल्लसज्जीहोऽभवत् , तावति पुत्रे सजाते सति स आर्द्रकुमारो हर्षितः सन् श्रीमती प्रोवाच, अतः परं ते पुत्रः सहायोऽस्तु, अहं प्रव्रजामि, तदा बुद्धिनिधिः श्रीमती सुतं प्रत्यवसरंक व ज्ञापयितुं तूलपूणिकासहितं तर्कुमादाय समुपाविशत्, तदा तूलकर्त्तनक्रियां कुर्वाणां तां विलोक्य स बालकः पप्रच्छ, महे अंब ! एतत्पामरलोकोचितं कर्म किं प्रारब्धं ? सा प्रोचे हे पुत्र! तव पिता त्वां मां च त्यक्त्वा प्रव्रज्यार्थ गंतुमनो ॥ ११ ॥ वर्तते, गते चास्मिन् पतिहीनाया मे तर्कुरेव शरणं, तदा बालको बाल्यान्मन्मनाक्षरैरुवाच अहं बध्ध्वा धारयिष्यामि, HID0005मनमान For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अट्ठाइ ।१२॥ न कथं मे पिता यास्यति ? आर्द्रकुमारोऽपि तन्मधुरं बालवचोवृंदं श्रुत्वा सुतलेहादेवमुवाच, हे पुत्र! यावद्भिस्तंतुभिर्मे ॥ पादौ बद्धौ तावति वर्षाणि पुनहे स्थास्यामि, गणयित्वा बंधनानि छोटय? ततो गणिता द्वादशबंधा अभवन् , तेन ॥ व्याख्यान ॐ सहादश वर्षाणि पुनहे स्थास्ये इत्युक्त्वाऽवायत्. म अथ प्रतिज्ञा पूर्णीभवनानंतरं स वैराग्यपूर्णमानसो रात्रे पश्चिमे प्रहरे इत्यचिंतयत् , मया प्राग्भवे मनसव व्रतं भग्नं तेनाहमनार्यत्वं प्राप्तोऽस्मि, अत्र भवे पुनव्रतं गृहीत्वा मुक्तमतः का गतिमे भविष्यति? इदानीमपि प्रव्रज्यां गृहीत्वा तपसात्मानं शोधयामि, इति विचिंत्य प्रातःकाले श्रीमती पत्नी स्वसुतं च संभाष्य तदनुमती च लात्वा साधुलिंगं समादाय निर्ममत्वो गृहान्निययौ. अथ राजगृहं वजन अंतराले चौर्यवृत्तिं कुर्वाणां स्वसामंतपंचशतीं ददर्श, तैरप्युप लक्ष्य भक्त्या वंदितः, स साधुस्तानवादीत् युष्माभिर्महापापहेतुरेषाजीविका किमाहता? तैरुक्तं हे प्रभो! अस्मान् - वंचयित्वा यदा त्वं पलायिष्टस्तदादितो लज्जया भूपतेमुख न दर्शयामः, तवैवान्वेषणे लग्नाः पृथ्वी भ्रमंतश्चौयवृत्त्यैव व जीवामः, मुनिरुवाच अयुक्ता वृत्तिर्भवद्भिराहता, केनापि पुण्ययोगेनेदं मानुष्यकं प्राप्य स्वर्गापवर्गप्रदो धर्म एव सेव्यो +हिंसाऽसत्यचौर्याब्रह्मपरिग्रहपरित्यागः कर्तव्यः, हे भद्रा यूयं खामिभक्ताः स्थ, प्राग्वदहं युष्माकं खामी अतो ममैव मार्ग प्रपद्यध्वं, ततस्ते प्रोचुः पूर्व त्वमस्माकं स्वाम्येवाभूः, सांप्रतं तु गुरुरप्यसि यतस्त्वयास्मभ्यं धर्मो ज्ञापितोऽथास्मान् दीक्षयानुगृहाण, तत आर्द्रकुमारस्तान प्रव्राज्य तैः सहितः श्रीमहावीरं वदितु राजगृहाभिमुखं ययौ, मार्गे गच्छ-। ॥१२॥ तस्तस्य गोशालोऽभिमुखो मिलितो विवादं कर्तुं प्रवृत्तः, भूचराः खेचराश्चापि सहस्रश आयाताः कौतुकार्थिनस्तस्थुः. मन+मन+न+050500900 For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अट्ठाइ १३ 乐回5回回听回听回回的回听写听回回回f अथ गोशालोऽवदत् भवतां तपःकष्टं वृथैव, यतः शुभाशुभफलानां कारणं नियतिरेवास्ति, ततो मुनिरवादीत् पौरुष-नव्याख्यान मपि कारणं मन्यस्ख, यदि सर्वत्र नियतिमेव कारणं मन्यसे तर्हि अभीष्टसिध्ध्यर्थ सर्वाः क्रिया वृथा प्रसज्येरन् , a तथाहि हे नियतिवादिन ! सर्वदा स्वस्थाने एव किं न तिष्टसि ? भोजनाद्यवसरे च भोजनाद्यर्थ च कथमुद्यमं करोषि? एवं खार्थसिद्धये नियतिवत्पौरुषमपि साध्यस्ति, अर्थसिद्धौ नियतेरपि पौरुषमाधिक्यं भजते, तथाहि-आका शात्पानीयं पतति, परं भूखननादपि तद्भवेत् , यतो नियतिबलीयसी, परं नियतेरपि पौरुषं बलीयः, एवं स मुनिगो- शालं निरुत्तरीचक्रे तदा जयजयशदं कुर्वद्भिः खेचराद्यैश्च तस्य महामुनेही प्रशंसा कृता. तत आर्द्रऋषिहस्तितापसानि श्रमसमीपे आययौ, तत्रस्थास्तापसाश्च एक महांतं हस्तिनं हत्वा तन्मांस भुंजाना बहून् दिवसान व्यतीयंति, ते चैव मूचुः, एकस्यैव हस्तिनो हननं बरं, यत एकजीवघातेन भूयान् कालोऽतिगम्यते. मृगतित्तिरमत्स्याद्यैर्धान्यैश्च बहुम भिरपि न तथा, तस्मात्तक्षणं न युक्तं बहुपापसद्भावात् , तदा च ते मिथ्याधर्मनिष्टास्तपस्विनो मारणार्थ एकंन महामतंगजं बबंधुः, यत्र शृंखलाबद्धः स गज आसीत्तेनैव मार्गेण करुणानिधिः स महर्षिर्जगाम, तदा स हस्ती मुनिपंचशतीयुतं बहुभिर्जनैवेद्यमानं तं महर्षि दृष्ट्वा लधुकर्मत्वादियचिंतयत् , अयमप्येनं मुनिं वंदेयं यदि बद्धो न के न भवेयं, बद्धस्तु किं करवाणि ? एवं चिंतयतस्तस्य महर्षेर्दर्शनात्सद्योऽयाशृंखला व्यशीर्यत, अथ स हस्ती निरर्गलः + सन् त मुनि वंदितुमभ्यागात् , तदा लोका एष मुनिहतो हत इति ब्रुवाणाः पलायं चक्रिरे, मुनिस्तु तथैव तस्थौ, गजोऽपि नम्रीकृतकुंभस्थलः सन् तं मुनिं नमतिस्म, शुंडादंडं प्रसार्य मुनिपादौ स्पृष्ट्वा परमं सुखं पाप, ततः स गजः FBानमनमानफनधनधानमनन For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अठ्ठाइ न समुत्थाय भक्त्या मुनिं पश्यन् अव्याकुलः सन् अरण्यानी प्रविवेश, तदात्यद्भुतं तत्प्रभावं दृष्ट्वाऽतिकोपं प्राप्तास्त) व्याख्यान तापसा अपि आर्द्रकुमारसाघुना प्रत्यबोध्यंत, ततस्तत्प्रेषिताश्चैते श्रीवीरसमवसरणे गत्वा दीक्षां जगृहुः. ।१४॥ अथ श्रेणिकराजापि तथा गजमोक्षण तापसप्रतिबोधं च श्रुत्वाऽभयकुमारयुक्तस्तत्रागात् , मुनिर्भक्त्या बंदमानं मराजानं धर्मलाभाशिष ददौ. अथ शुद्धभूतले आसीनं मुनि राजा पप्रच्छ, हे भगवन् ! हस्तिमोक्षणान्मम महदाश्चर्य समजनि, मुनिरूचे हे राजन् ! हस्तिमोक्षणं न दुष्करं, किंतु आमतंतुपाशमोक्षणं मां दुष्करं प्रतिभासते. राज्ञा पृष्टं @ खामिन् तत्कथं ? तदा स मुनिः सकलामपि खां कथां कथयामास. तत आर्द्रकुमारोऽभयं प्रत्यभाषत त्वं मम निष्का रणोपकारी धर्मबांधवोऽभूत् , हे मित्र ! त्वत्प्रेषिताहत्प्रतिमादर्शनादहं जातिस्मरणं प्राप्य जिनधर्मानुरक्तोऽभूवं, ईद+ शोपायं विना मम जैनधर्मप्राप्तिः कुतः? अनार्यत्वमहापंके निमग्नोऽहं त्वयोवृतस्त्वत्प्रसादादेव च मे चारित्रावाप्ति जर्जाता, ततः श्रेणिकाभयकुमारादयः सर्वेऽपि लोकास्तमृषि वदित्वा तुष्टमनसः खस्थानं ययुः, ततो मुनी राजगृहपुराभ्यणे समवसृतं श्रीवीरखामिनमभिवंद्य तच्चरणकमलसेवया स्वकीयं जन्म सफलीकृख क्रमेणायुःक्षये शिवं प्राप ॥ इति श्रीजिनदर्शनमाहात्म्ये आर्द्रकुमारदृष्टांतः ॥ पुनः अन्न पर्वणि यत्कर्तव्यं तदाह-तपोविधानादि, यथाशक्ति तपसि यत्नो विधेयः, चतुर्थषष्टाष्टमादितपः कार्यमित्यर्थः, तत्र यदि कश्चित् स्नेहवशात्तनिषेधं करोति तथापि तल्लोपवुद्धिर्न धार्या श्रीभरतपुत्रसूर्ययशोनृपवत्, तत्कथा चेयं 回で4回4回405045回5回5回4回5回45回 जनमhota_OF0900904 For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अयोध्यायां नगर्या सूर्ययशा नृप आसीत् , स च त्रिखंडभूमिस्वामी नीतिवित् अखंडशासनो दुष्टान् वैरिणः स्ववशे नीतवान, इंद्रेणोपढौकितं मुकुटं शिरसि घृतवान् , तस्य मुकुटस्यैव माहात्म्याच स नृपः सुरसेव्योऽप्यभूत, तस्य राज्ञो राधावेधपणात् प्राप्ता कनकविद्याधरपुत्री जयश्री मपट्टराज्ञी बभूव, अन्यान्यपि तस्य बहूनि कलत्राणि आसन्. स राजा चतुःपवीं विशेषेणाष्टमीं चतुर्दशी च प्रत्याख्यानपौषधादितपसा आराधयतिस्म, जीवितादरवत्पादरोऽस्य चेतसि अतिवल्लभोऽस्ति, तेनासौ जीवितादपि पर्वाणि रक्षति. अथैकदा सौधर्मेद्रः सुधर्मासभामाश्रितो ज्ञानात्तन्निश्चय ज्ञात्वा चमत्कृति प्राप, तदोर्वशी देवी विश्ववशीकरणसामर्थ्य बिभ्राणाऽकस्मात्सुरेंद्रशिरकंपं दृष्ट्वा प्रोवाच. स्वामिन् सांप्रतं शिरःकंपनकारणं तु न किमपि दृश्यते, ततः किं निमित्तं तुष्टेन नाथेन शिर:कंपः कृतस्तदा * सुरेंद्रः उवाच मयाधुना ज्ञानदृष्ट्या भरतक्षेत्रे ऋषभस्वामिनः पौत्रो भरतचक्रिणः पुत्रोऽयोध्याधिपः सूर्ययशा नाम: राजा सात्विकानां शिरोमणिदृष्टः, स चाष्टमीचतुर्दशीपर्वणोस्तपसः कृतबहुयत्नैः सुरैरपि चालयितुं न शक्यते, यदि सूर्यः पूर्वदिशमतिक्रम्य पश्चिमायाम युदेति तथा मेरुर्वांतः कंपते, समुद्रो वा मर्यादा लजेत्, कल्पवृक्षो वा निष्फलो | भवेत् तथाप्येषः कंठगतः प्राणैरपि जिनाज्ञावत् स्वकृतं निश्चयं न मुंचति. अथोर्वशींद्रवचः श्रुत्वा किंचिन्मनसि वि चार्य प्रत्युत्तरमुवाच हे स्वामिन् युक्तायुक्तज्ञस्त्वं मनुष्येषु निश्चयं किं श्लाघसे ? यः सप्तधातुनिष्पन्नशरीरोऽन्नजीवकः ऊस देवैरप्यचाल्य इति कः श्रद्दधाति ? मद्द्वानरसपूरेण केषां विवेकप्रमुखा गुणा न विलयं यांति ? तत्र गत्वा तमप्यहं सद्यो व्रताझंशयिष्ये, इति प्रतिज्ञां विधाय रंभया सहिता उर्वशी हस्तेन वीणां दधाना स्वर्गाद्भूमिमवतरतिस्म. अयो For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्ठाइ ध्यानिकटोद्याने च श्रीऋषभस्वामिनश्चैत्ये मोहोत्पादकमलद्भुतं रूपं कृत्वा गायतिस्म. तद्गानमोहिताः पक्षिमृगसांद्या नव्याख्यान अपि आलेख्यलिखिता इव पाषाणघटिता इव वा निश्चलनेत्रास्तस्थुः. इतश्च सूर्ययशा अश्वं वाहयित्वा पश्चादलमानः १६॥ पथि तयोरतिमधुरगानध्वनीन् शुश्राव, तदा वाजिगजपत्तयः पदमपि यानेऽसमर्था अभूवन्. एतत्स्वरूपं दृष्ट्वा नृपोऽ मात्यं प्रति सादरमुवाच भो मंत्रिन ! संसारे नादसमः सुखदः कोऽपि न दृश्यते; यवशात्पशवोऽप्यमी ईदृग्मोहिताः संति. नादेन देवदानवनृपकामिन्याइयः सर्वेऽपि प्रायो वशीभवंति. ततो वयमपि ऋषभस्वामिनं नमस्कतु तत्र चैत्ये - यामस्तत्र गत्वा एतद्नेयस्वादमपि लस्यामहे. इत्थमामंत्र्य तद्गानमोहितो भूपालो मंत्रिणा सह जिनचैत्यांतर्जगाम.) तत्र हस्तयोर्वीणां बिभ्रत्यौ, गीतध्वनि कुर्वत्यौ कामभार्येव दिव्यसौंदर्ये हे कुमारिके विलोक्य लेहचक्षुर्विमुक्तः कामबाणैर्हदि विद्धो नृपश्चिंतयामास. एतयोरिदमत्यद्भुतं रूपं कस्य पुण्यवतो भोगाय भविष्यति? ततो राजा मुहुर्मुहुस्तयोश्चक्षुषी क्षिपन् युगादीशतुः पादौ प्रणम्य चैत्यान्निःमृख बहिःप्रदेशे उपविष्टस्तयोः कुलादिकं ज्ञातुं मंत्रिणे आदिप्टवान. मंत्र्यपि नृपादेशात्तयोः समीपं गत्वा सुधामधुरया वाचा संभाष्य इत्थमालपत्. हे कन्यके युवां के ? युवयोः पतिः कः? किमर्थमिहागमनं चेत्येतत्सर्व वदत? अथ मंत्रिवचः श्रुत्वा तयोरेका उवाच-आवां मणिचूडविद्याधरराजस्य पुत्र्यौ, आबाल्यात्कलास्वेवादरवलौ अभूतां, क्रमेण यौवनं प्राप्ते वीक्ष्यास्मत्पिता वरचितां कर्तु लग्नः. आवां स्वसदृशं पतिमलभमाने स्थाने स्थाने अर्हचैत्यानां नमस्याभिर्निजं जन्म सफलं कुर्वहे. पुनर्मानवो भवः क्व ? इयमयोध्यापि तीर्थभूतास्ति, अतोऽत्र भरतकारिते चैत्ये आदिजिन नमस्कर्तुमावयोरागमनमभूत्. एवं कथयंत्योस्तयोमैत्री 回听。听同步回5回回回回回听回听回5回 For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अठ्ठाइ उवाच-अमुना सूर्ययशसा नृपेण सह युवयोः संगमः श्रेष्टो यतोऽसौ ऋषभस्वामिनः पौत्रो भरतचक्रिणः पुत्रः व्याख्यान सर्वकलासंपूर्णः सौम्यः सद्गुणवान् बलवांश्च अस्ति. तस्मान्निश्चितं ऋषभस्वामी युवयोस्तुष्टो यदुत अकस्मात्सूर्ययशा, वरः प्राप्तः. मंत्रिणि एवं वदति सति ते तमूचतुः, आवां हि स्वाधीनं पति मुक्त्वान्यं पतिं नैवाश्रयावहे. ततोऽमात्यो नृपाज्ञया इत्यवोचत् , युवयोर्वाचमन्यथा कुर्वन्नृपतिर्मया निषेध्यः, मंत्रिणा एवमुक्ते सति तदैव श्रीयुगादीशसमक्ष तेषां पाणिग्रहोत्सवः संजातस्ततस्तयोःप्रीतिरसाकृष्टो भूपतिः संसारे तद्भोगमेव सारं मन्यमानोऽहर्निशं ताभ्यां सह - विविधान भोगान् भुंजानो विस्मृतान्यकृत्यः सुखेन कालं निनाय. . एकदा संध्यासमये ताभ्यां पत्नीभ्यां युतः सूर्ययशा नृपो गवाक्षं ययौ, तदा भो लोकाः श्वोऽष्टोमीपर्व भावि, ततस्तदाराधने सादरैर्भाव्यमिति पदहोद्घोषणां ताभ्यां कपटस्त्रीभ्यां श्रुत्वा ततोऽवसरं विज्ञाय रंभाऽजानतीव ॐ नृपतिप्रति सादा सती भंभावादनकारणमपृच्छत्. नृपतिरुवाच हे रंभे शृणु ? अस्माकं तातेनोक्तं चतुर्दश्यष्टमीरूपं पर्वास्ति. यथामावास्या पौर्णमासी अष्टाहिकादयं चतुर्मासीत्रयं पर्युषणाख्यं वार्षिकं च पर्व, एतानि अन्यान्यपि, पर्वाण्युक्तानि संति; ज्ञानाराधनार्थ पंचमी च प्रोक्तास्ति. एतेषु पर्वदिनेषु विहितं पुण्यं स्वर्गमोक्षसुखपदं भवेत् . तस्माच्चतुःपामखिलं गृहव्यापारं परित्यज्य शुभं कर्म विधेयं, पुनश्चतुःपा लानस्त्रीसंगकलहद्यूतक्रीडापरहास्य5 मात्सर्यक्रोधादिकषायसंगप्रमादादि न किमपि कर्त्तव्यं, प्रियेष्वपि ममता न विधेया, परमेष्टिस्मरणादिशुभध्यानवता भाव्यं, सामायिकं पौषधं च षष्टाष्टमप्रमुखं तपश्च कर्तव्यं, जिनपूजाश्च विधेयाः, इत्थमेतानि पर्वाण्याराधयन् जनः जनजामाननननननननन For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 回卐间卐回卐@SOS@ SOSOS@ @5回 अड्डाइ क || १८ || www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुण्यान्यर्जयति, ततः क्रमेण कर्माणि क्षपयित्वा मुक्तिं याति अतो हे कांते सप्तम्यां त्रयोदश्यां च लोकप्रबोधाय फ अयं पोद्घोषो मदादेशात्प्रजायते. अथोवंशी एतन्नृपवचः श्रुत्वा तन्निश्चयचमत्कृतापि मायावचनप्रपंचेन जगाद . हे नाथ ! इदं मनुष्यत्वमिदं रूपमिदं राज्यं सर्वे तपक्लेशादिभिस्त्वया कथं विडध्यते ? यथेच्छं सुखानि भुंक्ष्व ? पुनर्मानवो भवः क ? राजसद्भोगाश्च क ? अथ कर्णयोस्ततत्रपुतुल्यं तस्यास्तद्वचनं श्रुत्वा नृप उवाच - रे रे धर्मनिंदामलिनस्वभावेऽधमे इयं तव वाणी मनागपि विद्याधरकुलाचारोचिता न दृश्यते तव सकलं चातुर्य धिक् ! येन त्वं जिनपूजादिकं सद्धर्मकृत्यं निंदसि, पुनर्मनुष्यत्वस दूपारोग्यराज्यादीनि तपसा प्राप्यंते, तत्तवः कः कृतज्ञो नाराधयेत् ? यो नाराधयेत् स कृतन एव. धर्माराधनतो हि देहस्य विडंबनं न स्यात्, धर्म विना केवलं विषयैस्तु विडंबनमेव, तस्माद्यथेच्छं धर्मः कर्त्तव्यः, पुनः पुनर्मानवो भवः क ? व्रतधीरा मृगसिंहादिवाला अपि अष्टम्यां पाक्षिके चाहारं न गृह्णति तर्हि अहं कथं गृह्णामि ? तेषां ज्ञातृत्वं च धिगस्तु ये सर्वधर्मकारणं पर्वाराधनं न कुर्वेति. श्रीयुगादिजिनोपदिष्टमिदमुत्तमं पर्वास्ति, तदहं तपोविना कंठगतप्राणैरपि पर्व वृधा न कुर्वे, हे स्त्रि मम राज्यं प्रयातु, प्राणयोsस्तु, परं पर्वतपसोऽहं भ्रष्टो न भवामि तत इत्थं क्रोधाकुलं नृपवचः श्रुत्वा उर्वशी मोहमायां कुर्वती पुनरुवाच स्वामिन् भवतः कायक्लेशो माभूदिति प्रेमरसत एव मयैतद्वचः प्रोक्तं, तस्मात्क्रोधावसरोऽत्र नास्ति. पूर्व तु आवाभ्यां पितृवाक्यविमुखीभ्यां स्वच्छंदचारी नृपतिर्न वृतः, सांप्रतं पूर्वकर्मपरिपाकात् त्वं वरो वृतस्तेनावयोः संसारसौख्यं शीलं च सर्वमकस्माद्गतं, यदि स्वाधीनपुंस्त्रियोर्योगो भवेत्तदा सांसारिकं सुखं स्यात्, अन्यथा रात्रि For Private and Personal Use Only व्याख्यान ॥ १८ ॥ Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अट्ठाइ । १९॥ दिवसयोगवद्विडंबनमेव. हे स्वामिन् ! पुरा नाभेयजिनाग्रे त्वया तु मद्वाक्यकरणमंगीकृतमेव, अहमेकदा त्वत्परीक्षार्थ व्याख्यान त्वत्तस्तद्याचितवती, त्वं तु हहा स्वल्पेन कार्येण क्रोधवशं गतः, हे नाथ! अहं शीलादपि सुखादपि उभयस्माद्भष्टा, तस्मान्मम चिताग्निसेवनमेव श्रेयः शरणमस्तु. इति तद्वचः श्रुत्वा तन्मनमानसो नृपः स्ववाक्यं स्मरन् जगाद, हे 5 प्रिये ! ताततातेन यदुक्तं तातेन च यत्कृतं तत्पर्वणो नाशं तत्पुत्रोऽहं कथं कुर्वे? हे हरिणाक्षि मम सकलां पृथ्वी कोशं गजाश्चादींश्च सर्वान् त्वं स्वयं गृहाण, परं येन न सौख्यं, न च धर्मस्तदकृत्यं मां मा कारय? ततः सापि - ईषद्विहस्य कोमलवाण्या प्रोवाच, हे राजन् ! भवादृशां सत्यवचनमेव सदवृत्तं, यतो येन पापिना स्वांगीकृतविघातः व कृतः सोऽशुचिस्तस्य भारात्पृथिवी अतिषीदति. हे नाथ यदि त्वया इदमपि कार्य न सिध्ध्यति तदा राज्यादिदा* तृत्वं कथं सेत्स्यति ? त्वदर्थ मया पितुर्विद्याधरैश्वर्य त्यक्तमथैतद्राज्यादिना किं कुर्वे ? अथ हे स्वामिन् ! यदि पर्वभंगं ॐ न कर्त्ता, तर्हि मत्पुरतो युगादीशप्रासादं पातय ? इति तद्वचनश्रवणमात्रेणैव नृपो वज्राहत इव मूर्छा प्राप्य गत चैतन्यो भुवि पपात. तदैव मंत्रिण आदेशादाकुलैस्तत्परिकरजनैः शीतलजलादिसंसेकान्नृपो लब्धचैतन्यो भुवि न विहितः. अथ सूर्ययशा नृपः स्वपुरः स्थितां तां स्त्रियं दृष्ट्वा कुपितो जगाद, रे अधमे ! अयं तवाचारो वाण्या मत्पुरः स्वकुलाधमतां विकिरति, यत उद्गारवदाहारो भवेत् , त्वं विद्याधरपुत्री न किं तु चांडालपुत्री दृश्यसे, मया मणिभ्र卐 मेणैव काचखंडादरश्चक्रे, यो देवस्त्रैलोक्यनाथस्त्रलोक्यवंदितस्तत्प्रासादभंगकृत् कोऽपि कथं भवेत् ? तस्मात् हे स्त्रि! स्वयं स्ववचसा बद्धं मामनृणं कर्तु धर्मलोपं विनाऽन्यद्याचस्व ? पर्वलोपं चैत्यध्वंसं चाहं सर्वथा न करोमि. तत् श्रुत्वा । 15卐ानमनमनमनमनमानधन For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अट्ठाइ 504 :05मनमनफ़ सापि ईषद्विहस्य पुनस्तमुवाच, हे नाथ ! अन्यदन्यदिति च त्वद्वचो दूरतो याति, यदीदं त्वं नांगीकर्ता, तर्हि त्वं॥ व्याख्यान स्वयं स्वपुत्रस्य शिरश्छित्वा सद्यो मह्यं देहि ? अथ राजा विमृश्य वदतिस्म, हे सुलोचने ! मत्सुतो मत्तोऽभवत् , तस्मान्मम शिरस्तव करतलस्थमस्तु. इत्युक्त्वा नृपः करेण खड्गं गृहीत्वा यावत् स्वशिरश्छेदार्थमुद्यतो भतति, तावदेव सा तस्य खड्गधारा वबंध, न पुनस्तस्य सत्वस्य. ततो राजा खड्गधाराबंधनाद्विलक्षः सन् कंठनालविडंबकं नवं नवं खगं गृहीतवान, यदासौ भूपतिर्मनागपि सत्त्वान्न चचाल तदा ते स्त्रियो स्वकीय रूपं प्रादुःकृत्याऽत्यादराजयजयेत्यूचतुः, पुनश्च जय त्वं वृषभस्वामि-कुलसागरचंद्रमाः॥ जय सत्ववतां धुर्यः । जय चक्रीशनंदनः॥१॥ अहो! तव धैर्य ! ऊ अहो! ते मनसो निश्चयः! यत्वस्य विनाशेऽपि मनाक् खत्रतं न त्यक्तवान्. देवेंद्रः खःसभायां देवानां पुरस्तवातुलं सत्त्वं विशेषतः प्रशशंस, हे राजन् ! आवाभ्यां अश्रद्धानाभ्यां स्वर्गादागत्य स्वनिश्चयात्त्वं क्षोभयितुमारब्धः, परं त्वां क्षोभयितुं कोऽपि न समर्थः. हे जगत्प्रभुकुलावतंस! हे वीर! त्वयैव इयं पृथ्वी रत्नसूरिति सत्यं नाम बिभात. इत्थं तयोः स्तुवत्योस्तत्र देवेंद्र उपागमत्. जयशब्दमुच्चरन् पुष्पवृष्टिं च कृतवान्, तदा प्रतिज्ञाभ्रष्टा उर्वशी इंद्रेण सोपहासं निरीक्षिता सती तत्पुरतो नृपगुणान् जगौ. इंद्रोऽपि तस्मै वरमुकुटकुंडलांगदहारान् दत्वा च ताभ्यां सह स्वर्ग ययौ. सूर्ययशा अपि सत्यप्रतिज्ञः प्रमुदितः सन् सन्नीत्या पृथ्वीं पालयतिम. अथ स राजा भरतेशवत् पृथ्वीं जिनगृहमंडितां कुर्वन् श्रीसंघयात्रया जन्म पवित्रयन् श्रीयुगादिजिनचरणवत् नित्यं चतुर्दश्यष्टमीपर्व आराधयामास. तथा 5 %3D २० For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान + PhDEFEEDEDGE090 व्रतधारिणः श्रावकान् स्वगृहे भोजयामास. पूर्व भरतेन काकिणीरत्नरेखाभिः श्रावका अकिताः, सूर्ययशसा तु सौवगोपवीतेन तेन तेंचिताश्चक्रिरे. तस्य राज्ञ उदारचरिता बहवः कुमारा आसन. यथा ऋषभस्वामिन ईश्वाकुवंशो ववृते, तथा सूर्ययशसः सूर्यवंशोऽभवत्. सोऽप्येकदा पितृवत्स्वरत्नदर्पणे पश्यन् संसारासारतां धारयन् केवलज्ञानं प्राप्य बहन् भव्यान् प्रतिबोध्य मुक्ति प्राप ॥ इति निजनियमदृढपालने सूर्ययशोपकथा ॥ भव्यात्मभिरष्टाहिकापर्वणीत्थं धर्मकर्माणि विधाय तत्पराधनीयं, येनेह परत्र च सर्वेष्टसिद्धिः॥ संवद्वयोमरसाष्टरात्रिप्रमिते मासे शुचौ शोभने । पक्षे प्रोज्ज्वलतायुते सुविहिते सम्यद्वितीयातिथौ ॥ पूज्यश्रीजिनहर्षसूरिंगणभृद्राज्ये मुदाष्टाहिका-व्याख्यानं सुगम हितं सुविहितं श्रीजेसलाद्रौ पुरे ॥१॥ श्रीमंतो गुणशालिनः समभवन् प्रीत्यादिमाः सागरा-स्तच्छिष्याऽमृतधर्मवाचकवरा आसन् स्वधर्मादराः॥ तच्छिष्यर्जिनराजराजिचरणांभोजप्रसक्तैः क्षमा-कल्याणाभिधपाठकैः सुमनसां श्रद्धावतां प्रीतये ॥२॥ युग्मं ।। मुनेरुदयरंगस्या-ग्रहादयाख्यानमादरात् ॥ इदं व्यधायि प्राचीनं । पद्यबंधं विलोक्य तत् ॥ ३॥ णायष्टाह्निकव्याख्यानं समाप्तम् ॥ ॥ २१॥ For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NGOLAGAALALAA FeSH5R KUTHURSE కంృకండREE కంగాంగాగాగాగాగా * || 3T THI3réri RARA || 14 " HI LEAR GO రవ DEFA566 కం For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only