Book Title: Yogshastram Author(s): Hemchandracharya, Publisher: Jain Dharm Prasarak Sabha View full book textPage 8
________________ प्रस्तावना। योग शास्त्रम् ॥४ ॥ द्वादशे प्रकाशे-योगिस्वरूपकथनपूर्वकमेतद्ग्रन्थरचनहेतुरित्यादिप्रदर्शनपुरस्सरं ग्रन्थसमाप्तिः ॥ अधिकजिज्ञासुना सविस्तरानुक्रमणिका विलोक्या ग्रन्थश्चैष एकाग्रचित्तेन हृदि धार्य इति प्रार्थना । अस्य शास्त्रस्य मुद्रापसे श्रीमद्विजयधर्मसूरीश्वरसुशिष्यपंन्यासश्रीभक्तिविजयसदुपदेशेन श्रीपाटणनिवासि-शेठकरमचन्दात्मजनगीनदासस्य अन्येषां च धनिकानामार्थिकसाहाय्येन संजातमतो विनामूल्येनाल्पमूल्येनापि इदं लभ्यते ग्राहकैः । ततश्च सर्वेषां धनदातृणां प्रयासकारिणां च प्रयासोऽयं फलेपहिः स्तात् । कृतेऽपि यथाशक्ति प्रयत्ने बुद्धिमान्द्यादिना क्वचिदशुद्धत्वं दृश्येतास्मिन् , तत्कृपालुभिर्विद्वद्भिः शोध्यं वयं च बोध्या येन पुन: समये यत्यते । इति शम् । शुभं भूयात् । संवत् १९८२ माघ कृष्णचतुर्दशी. श्रीजैनधर्मप्रसारक सभा भावनगर. - cocco in Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 786