Book Title: Yogshastram Author(s): Hemchandracharya, Publisher: Jain Dharm Prasarak Sabha View full book textPage 7
________________ Jain Education Internat खसूत्राणामर्थः, गुरुवन्दन - देववन्दन - गुर्वाशातना - कायोत्सर्ग - प्रत्याख्यान - श्राद्धप्रतिमा - समाधिमरणादीनां स्वरूपमि - त्याद्यनेकविषया विवेचिताः सविस्तरं यथावसरं कथासहिताः ॥ चतुर्थे प्रकाशे – आत्मनो रत्नत्रयेण सहैक्यं, कषाय - इन्द्रिय- तद्विषयस्वरूपं मनः शुद्धिस्वरूपं, रागद्वेषस्वरूपं, तज्जयोपायः, द्वादशभावनास्वरूपं, ध्यानस्वरूपं, मैत्र्यादिभावनास्वरूपं पर्यङ्काद्यासनस्वरूपं फलसहितं, कायोत्सर्गस्वरूपं चेत्यादि निरूपितम् ॥ पञ्चमे प्रकाशे – प्राणायामस्वरूपं तत्र रेचकादीनां फलसहितं स्वरूपं, ध्यान-धारणा - भौमादिमण्डल - वायुप्रभृतीनां स्वरूपं, विविधप्रकारैः कालज्ञानादिस्वरूपं, परकायप्रवेशविद्या चेत्यादि विस्तृतम् ॥ षष्ठे प्रकाशे – परपुरप्रवेशस्यापरमार्थत्वं, ध्यान सिद्धौ प्राणायामे चित्तव्याक्षेपः, चित्तस्थैर्योपायचेत्यादि प्रकाशितम् ॥ सप्तमे प्रकाशे – ध्यानध्येयस्वरूपं, आग्नेय्यादिधारणास्वरूपं पिण्डस्थध्येयमाहात्म्यं चेत्यादि दर्शितम् ।। अष्टमे प्रकाशे – पदस्थ ध्येयस्य लक्षणफले, पदमय्या देवतायाः स्वरूपं, प्रकारान्तरेण तत्स्वरूपं, मन्त्रराजफलमित्यादि ख्यापितम् ॥ नवमे प्रकाशे - रूपस्थध्येयद्वैविध्यं, तत्फलं चेत्यादि ॥ दशमे प्रकाशे - रूपातीत ध्येयस्वरूपं, आज्ञाविचयादिधर्मध्यानस्वरूपं श्रात्मसंवेद्यसुखखरूपं चेत्यादि || एकादशे प्रकाशे - शुक्लध्यान - घातिकर्म - तीर्थंकरातिशयादिस्वरूपम् ॥ For Personal & Private Use Only -0-80108400-40 www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 786