Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 11
________________ ५. असत्यस्यैहिकामुष्मिकफलम् १०१ २ ५१ सत्यासत्यविषये कालिकार्यवसुराजकथा १०१२ । ५२ परपीडाकारि सत्यमपि त्याज्यम् : १०५ १ ५३ तदुपरि कौशिककथा १०५१ ५४ असत्यवादिनिन्दा सत्यवादिस्तुतिश्च १०६ १ ५५ अचौर्यव्रतस्वरूपम् १०७ १ ५६ हिंसातोऽपि चौर्यस्य बहुदोषत्वम् १०७ २ ५७ चौर्ये मण्डिकस्याचौर्ये च रौहिणेयस्य ६४ परस्त्रीरमणेच्छायामपि दोषास्तदुपरि रावणकथा १२५ २ ६५ परस्त्रीविरतसुदर्शनकथा १३४ १ ६६ मैथुनासक्तस्त्रीपुंसयोरुपदेशः फलं च १४०१ ६७ ब्रह्मचर्यस्योभयलोकफलम् १४०२ ६८ परिग्रहस्वरूपम् १४२१ ६९ परिग्रहदोषाः ७० परिग्रहोपरि सगर-कुचिकर्ण-तिलक-नन्दकथामकानि १४५ १ ७१ संतोषोपरि अभयकुमारकथा १४८२ ७२ संतोषस्तुतिः तृतीयः प्रकाशः ७३ गुणव्रतविषये दिग्विरतिनामप्रथमगुणव्रतम् १५६ २ ७४ दिग्विरतेः फलम् १५६ २ ७५ द्वितीयं भोगोपभोगगुणव्रतम् १५७ २ कथा १२० २ १२१ १ ५८ चौर्यनिवृत्तस्य फलम् ५९ ब्रह्मव्रतस्वरूपम् । ६. मैथुनदोषाः ६१ स्त्रियाः दोषाः ६२ वेश्यादोषाः ६३ परदारगमनदोषाः १२३ २ १२४.२ । Latin Education inte For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 786