________________
योग
शास्रम्
॥ ५ ॥
(--) ) 4-18-1-**********
Jain Education t
द्वितीयः प्रकाशः
२३ द्वादशत्रतनामानि
२४ सम्यक्त्वस्वरूपम् २५ मिथ्यात्वस्वरूपम्
२६ सुदेवलक्षणम्
२७ कुदेवलक्षणम्
२८ सुगुरुलक्षणम्
२६ कुगुरुलक्षणम्
३० सद्धर्मलक्षणम् ३१ असद्धर्मलक्षणम्
३२ कुदेवादीनां प्रतिक्षेपः
३३ सम्यक्त्वलिङ्गपञ्चकम्
३४ सम्यक्त्वभूषणपञ्चकम्
३५ सम्यक्त्वदूषणपञ्चकम्
५७ १
५७ १
१८ १
१६१
६० २
६१ २
६२ १
६२ १
६३ १
६३ २
६३ २
६५ १
६६ १
३६ अणुव्रत स्वरूपम्, तद्भङ्गाश्व ३७ हिंसात्यागोपदेशः
३८ हिंसाकर्तुर्निन्दा
३६ हिंसोपरि सुभूमब्रह्मदत्तयोः कथा ४० पुनर्हिसाकर्तुर्निन्दा
४१ कुलक्रमागतहिंसात्यागे कालसौकरिक
पुत्रकथा
४२ हिंसाकर्तुर्दमादयो निरर्थकाः
४३ हिंसकशास्त्रनिरूपणम्
४४ हिंसाशास्त्रोपदेशक निन्दा
४५ श्राद्धीयहिंसाप्ररूपणम्
४६ अहिंस्रस्य स्तुतिः फलं च
४७ अहिंसाफलम्
४८ सत्यव्रतस्वरूपम्
४६ असत्यफलम्
For Personal & Private Use Only
६८ १
६६ २
७२ २
७२ २
६१ १
९१ १
९९२
६६ १
६७ १
६८ १
९९ २
९९२ १००१
१००२
1*t.x**+******+++*//0/-) (+1)*
अनुक्र
मणिका ।
॥५॥
www.jainelibrary.org