________________
प्रस्तावना।
योग
शास्त्रम्
॥४
॥
द्वादशे प्रकाशे-योगिस्वरूपकथनपूर्वकमेतद्ग्रन्थरचनहेतुरित्यादिप्रदर्शनपुरस्सरं ग्रन्थसमाप्तिः ॥ अधिकजिज्ञासुना सविस्तरानुक्रमणिका विलोक्या ग्रन्थश्चैष एकाग्रचित्तेन हृदि धार्य इति प्रार्थना ।
अस्य शास्त्रस्य मुद्रापसे श्रीमद्विजयधर्मसूरीश्वरसुशिष्यपंन्यासश्रीभक्तिविजयसदुपदेशेन श्रीपाटणनिवासि-शेठकरमचन्दात्मजनगीनदासस्य अन्येषां च धनिकानामार्थिकसाहाय्येन संजातमतो विनामूल्येनाल्पमूल्येनापि इदं लभ्यते ग्राहकैः । ततश्च सर्वेषां धनदातृणां प्रयासकारिणां च प्रयासोऽयं फलेपहिः स्तात् ।
कृतेऽपि यथाशक्ति प्रयत्ने बुद्धिमान्द्यादिना क्वचिदशुद्धत्वं दृश्येतास्मिन् , तत्कृपालुभिर्विद्वद्भिः शोध्यं वयं च बोध्या येन पुन: समये यत्यते । इति शम् । शुभं भूयात् । संवत् १९८२ माघ कृष्णचतुर्दशी.
श्रीजैनधर्मप्रसारक सभा
भावनगर.
-
cocco
in Education International
For Personal & Private Use Only
www.jainelibrary.org