Book Title: Yogshastra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 447
________________ अष्ठमप्रकाश. ४३५ अर्दमित्यदरं प्राणं, प्रांतसंस्पर्शि पावनं ॥ हस्वं दीर्घ प्लुतं सूक्ष्म, मतिसूक्ष्मं ततः परं । ए॥ ग्रंथीन विदारयन्नानि, कंठहृद्धंटिकादिकान्॥ सुसूक्ष्मध्वनिना मध्य, मार्गयायि स्मरेत्ततः॥१०॥ अथ तस्यांतरात्मानं, प्लाव्यमानं विचिंतयेत् ॥ बिंदुतप्तकलानिर्यत्, दीरगौरामृतोमिनिः॥११॥ ततः सुधासरःसूत, षोडशाब्जदलोदरे॥ आत्मानं न्यस्य पत्रेषु, विद्यादेवीश्च षोडश ॥१२॥ स्फुटस्फटिकनुंगार, दरदीरसितामृतैः॥ आभिराप्लाव्यमानं स्वं, चिरं चित्ते विचिंतयेत्॥ १३ ॥ अथास्य मंत्रराजस्या, निधेयं परमेष्टिनं ॥ अर्दतं मूर्धनि ध्यायत् , शुक्षस्फटिकनिर्मलं ॥१४॥ तध्यानावेशतः सोहं सोदमित्यालपन्मुदः॥ निःशंकमेकतां विद्या, दात्मनः परमात्मनः॥ १५॥ तनोनीरागमद्वेष, ममोदं सर्वदर्शिनं ॥ सुराय॑ समवसृतौ, कुर्वाणं धर्मदेशनां ॥१६॥ ध्यायन्नात्मानमेवेत्थ, मनिन्नं परमात्मना ॥ लनते परमात्मत्वं, ध्यानी निर्धूतकल्मषः ॥१७॥ ॥ द्वादशभिः कुलकं ॥ अर्थः- अथवा नानिकंदनी नीचे श्रावपांखडी, कमल ध्याववं, तेमां खरनी पंक्तिसहित केसरार्ज, तथा आठ वर्गोनां श्रदरोवालां, पत्रो ध्यावां; पांखडीउँना सघला सांधार्जमां सिद्धनी स्तुतिरूप "ही" पद ध्याव, तथा तेउना सघला अग्रजागोमां माया प्रणवरूप "ही" ए पद ध्यावq; वली तेनी बच्चे बेला श्रदर हकार, तथा पेहेला श्रदर श्रकारने अगाडी मुकीने स्मरवू, अने ते हकारपर रेफ चंडकला अने बि

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493