________________
अष्ठमप्रकाश.
४३५ अर्दमित्यदरं प्राणं, प्रांतसंस्पर्शि पावनं ॥ हस्वं दीर्घ प्लुतं सूक्ष्म, मतिसूक्ष्मं ततः परं । ए॥ ग्रंथीन विदारयन्नानि, कंठहृद्धंटिकादिकान्॥ सुसूक्ष्मध्वनिना मध्य, मार्गयायि स्मरेत्ततः॥१०॥ अथ तस्यांतरात्मानं, प्लाव्यमानं विचिंतयेत् ॥ बिंदुतप्तकलानिर्यत्, दीरगौरामृतोमिनिः॥११॥ ततः सुधासरःसूत, षोडशाब्जदलोदरे॥
आत्मानं न्यस्य पत्रेषु, विद्यादेवीश्च षोडश ॥१२॥ स्फुटस्फटिकनुंगार, दरदीरसितामृतैः॥
आभिराप्लाव्यमानं स्वं, चिरं चित्ते विचिंतयेत्॥ १३ ॥ अथास्य मंत्रराजस्या, निधेयं परमेष्टिनं ॥ अर्दतं मूर्धनि ध्यायत् , शुक्षस्फटिकनिर्मलं ॥१४॥ तध्यानावेशतः सोहं सोदमित्यालपन्मुदः॥ निःशंकमेकतां विद्या, दात्मनः परमात्मनः॥ १५॥ तनोनीरागमद्वेष, ममोदं सर्वदर्शिनं ॥ सुराय॑ समवसृतौ, कुर्वाणं धर्मदेशनां ॥१६॥ ध्यायन्नात्मानमेवेत्थ, मनिन्नं परमात्मना ॥ लनते परमात्मत्वं, ध्यानी निर्धूतकल्मषः ॥१७॥
॥ द्वादशभिः कुलकं ॥ अर्थः- अथवा नानिकंदनी नीचे श्रावपांखडी, कमल ध्याववं, तेमां खरनी पंक्तिसहित केसरार्ज, तथा आठ वर्गोनां श्रदरोवालां, पत्रो ध्यावां; पांखडीउँना सघला सांधार्जमां सिद्धनी स्तुतिरूप "ही" पद ध्याव, तथा तेउना सघला अग्रजागोमां माया प्रणवरूप "ही" ए पद ध्यावq; वली तेनी बच्चे बेला श्रदर हकार, तथा पेहेला श्रदर श्रकारने अगाडी मुकीने स्मरवू, अने ते हकारपर रेफ चंडकला अने बि