________________
४३४
योगशास्त्र. तत्र षोडश पत्राढ्ये, नानिकंदगतेबुजे॥ स्वरमालां यथापत्रं, भ्रमंती परिचिंतयेत् ॥३॥ चतुर्विशतिपत्रं च, हदि पद्मं सकर्णिकं ॥ वर्णान्यथाक्रमं तत्र, चिंतयेत्पंचविंशतिं ॥३॥ वाजेऽष्टदले वर्णा, ष्टकमन्यत्ततः स्मरेत् ॥
संस्मरन्मातृकामेवं, स्यातझानपारगः॥४॥ अर्थः- नानिकंदपर रहेला तथा शोल पत्रोवाला कमलपर पत्रपत्रप्रत्ये ब्रमण करती एवी खरोनी पंक्ति चिंतववी; वली हृदयमा चोवीश पत्रोनुं कर्णिकासहित कमल चिंतव; तथा तेपर अनुक्रमें पचीश व्यंजनोने चिंतववा. पड़ी आठ पत्रवाला मुख कमलपर बीजा श्राप व्यंजनो चिंतववा; एवी रीतनी मातृकाने स्मरण करतां थकां (त्रिकाल) ज्ञानमां पारगामी थवाय.
हवे तेनुं फल कहे . ध्यायतोऽनादिसंसिझन् वर्णानेतान्यथाविधि ॥
नष्टादिविषये ज्ञानं, ध्यातुरुत्पद्यते क्षणात् ॥५॥ अर्थः-एवी रीतनां अनादिसिक एवा ते अक्षरोने विधिपूर्वक ध्यावतां थकां, ध्यान धरनारने क्षणवारमांनष्टादिक विषयमा ज्ञान उत्पन्न थायडे,
हवे बार श्लोकोयें करीने प्रकारांतरथी पदमयी देवताने ध्येयपणायेकरीने देखाडे बे.
अथवा नानिकंदाधः, पद्ममष्टदलं स्मरेत् ॥ स्वरालिकेसरं रम्यं, वर्गाष्टकयु तैर्दलैः॥६॥ दलसंधिषु सर्वेषु, सिघस्तुतिविराजितं ॥ दलायेषु समग्रेषु, मायाप्रणवपावितं ॥७॥ तम्यांतरंतिमं वर्ण, माधवर्णपुरस्कृतं ॥ रेफाक्रांतं कलाबिंद, रम्यं प्रालेयनिर्मलं ॥७॥