________________
अष्टमप्रकाश.
वेण श्लोकोयें करीने, पिंडस्थ ध्येयनुं माहात्म्य कहे बे.
श्रांत मिति पिंडस्थे, कृताभ्यासस्य योगिनः ॥ प्रभवंति न दुर्विद्या, मंत्रमंडलशक्तयः ॥ २६ ॥ शाकिन्यः तुझ्योगिन्यः पिशाचाः पिशिताशिनः ॥ त्रस्यंति तत्क्षणादेव, तस्य तेजोस दिष्णवः ॥ २७ ॥ पुष्टाः करटिनः सिंहाः, शरनाः पन्नगा अपि ॥ जिघांसवोऽपि तिष्ठति, स्तंनिता इव दूरतः ॥ २८ ॥ ॥ त्रिनिर्विशेषकं ॥
४३३
अर्थ:- एवी रीतें पिंडस्थ ध्यानमां करेल बे, अत्यंत अभ्यास जेणें एवा योगीने उच्चाटन, मारण स्तंजन ध्यादिक विद्यार्ज, मंत्र, मंडल शतिविगेरे पराभव करी शकतां नथी. तेम शाकिनी, क्रुद्ध योनि, पिशाच, मांसाहारी विगेरे तेनां तेजने सहन नहीं करता थका तत्क्षण त्रास पामे ; तथा दुष्ट वा हाथी सिंह, अष्टापद सर्प विगेरे घातकी प्राणी पण स्तंजितनी पेठे तेनाथी दरज रहे बे.
एवी रीतें परमाईत श्री कुमारपाल राजाथी सेवायेला आचार्य महाराज श्री हेमचंद्रजी ये रचेला श्रध्यात्मोपनिषद् नामना, तथा थयेल ने पद्वबंध जेनो, एवा श्री योगशास्त्रमां पोते करेलुं सातमा प्रकाशनुं विवरण संपूर्ण थयुं ॥ श्रीरस्तु ॥
"
श्री जिनायनमः
॥ अष्टमः प्रकाशः प्रारभ्यते ॥
दवे पदस्थ ध्येयनुं लक्षण कहे .
यत्पदानि पवित्राणि, समालंग्य विधीयते ॥
तत्पदस्थं समाख्यातं, ध्यानं सिद्धांतपारगैः ॥ १ ॥
अर्थ :- जे ध्यान पवित्र पदोनुं ( मंत्राक्षरोनुं ) श्रालंबन लइने कराय
बे, तेने सिद्धांतना पारगामिउयें " पदस्थध्यान" कहेलुं बे.
५५