Book Title: Yogshastra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
द्वादशप्रकाश.
श्री जिनाय नमः ॥ द्वादशः प्रकाशः प्रारभ्यते, श्रुतसिंधोर्गुरुमुखतो, यदधिगतं तदिह दर्शितं सम्यक् ॥ अनुभवसिधमिदानीं, प्रकाश्यते तत्वमिदममलं ॥ १ ॥
अर्थः- सिद्धांतोरूपी समुद्रसांथी, छाने गुरुनां मुखथकी, जे कंई में जायुं हतुं, ते अहीं सारी रीतें देखाड्यं दवे अनुभवथी सिद्ध एवं निर्मल तत्व हुं प्रकाशुं बुं.
४६५
इदविदितं याता, यातं श्लिष्टं तथा सुलीनं च ॥ चेतश्चतुः प्रकार, तज्ज्ञचमत्कारकारि भवेत् ॥ २ ॥ अर्थः- यहीं योगाभ्यासमा विक्षिप्त, यातायात, श्लिष्ट, धने सुलीन एवं चार प्रकार चित्त, तेना जाणनाराउने चमत्कार करनारुं थाय. विक्षिप्तं चलमिष्टं, यातायातं च किमपि सानंदं ॥
प्रथमान्यासे द्वयमपि, विकल्पविषयग्रहं तत्स्यात् ॥ ३ ॥ अर्थः- कंक यानंदसहित विक्षिप्त एटले चल, अने यातायात, ए ने विकल्पनां विषयवालां चित्तो प्रथमना योगाभ्यासमां थाय. तथा, श्लिष्टं स्थिरसानंद, सुलीनमतिनिश्चलं परानंदं ॥ तन्मात्रक विषयग्रह, मुनयमपि बुधैस्तदाम्नातं ॥ ४ ॥ अर्थ:- स्थिर तथा नंद सहित एवं श्लिष्ट चित्त, अने अत्यंत निश्चल तथा परम आनंदरूप सुलीन चित्त होय, अने ते बन्ने तन्मय विषयोने ग्रहण करनारा पंडितोए कहेलां डे. तथा,
एवं क्रमशोऽय्यासा, वेशा ध्यानं नजेन्निरालंबं ॥ समरसनावं यातः, परमानंदं ततोऽनुभवेत् ॥ ५ ॥ अर्थः- एवी रीतें अनुक्रमें अभ्यासना श्रावेशथी निरालंबन एवा ध्यानने नजे, ने समता रसना जावने प्राप्त थयो को परम आनंद अवे.
बाह्यात्मानमपास्य, प्रसक्तिनाजांतरात्मना योगी ॥ सततं परमात्मानं विचिंतयेत्तन्मयत्वाय ॥ ६ ॥
५९
"

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493