Book Title: Yogshastra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 463
________________ दशमप्रकाश. ४५१ अर्थः- एवी रीतें चार प्रकारनां ध्यानरूपी अमृतमां मग्न थयेलुं मुनिनुं मन, जगतनां तत्वने साक्षात् करीने श्रात्मशुद्धि धारण करे बे. दवे प्रकारांतरथी चतुर्विध ध्येयनुं स्वरूप कड़े बे. आज्ञापायविपाकानां संस्थानस्य च चिंतनात् ॥ इत्थं वा ध्येयनेदेन, धर्मध्यानं चतुर्विधं ॥ ७ ॥ अर्थ:- आज्ञा, अपाय, विपाक, अने संस्थान एवी रीतनां चार प्रकरनां ध्येयस्थ पण धर्मध्यान यह शके बे. हवे श्राज्ञा ध्याननुं स्वरूप कहे बे. प्राज्ञां यत्र पुरस्कृत्य, सर्वज्ञानामबाधितां ॥ तत्वतश्चिंतयेदर्थी, स्तदाज्ञाध्यानमुच्यते ॥ ८ ॥ अर्थ :- सर्वज्ञोनां श्राज्ञा वचनने, परस्पर बाधारहित अगाडी करीने, अर्थ सहित तत्वोथी जे चिंतववां, तेनुं नाम श्राज्ञाध्यान कदेवायडे. सर्वज्ञवचनं सूक्ष्मं, दन्यते यन्न हेतु निः ॥ तडूपं च समादेयं, न मृषाभाषिणो जिनाः ॥ ए ॥ अर्थः- सर्वज्ञनुं जे सूक्ष्मवचन हेतुथी हणातुं नथी, तेने ते खरूपें विचार केम के, जिनेश्वरो मृषा बोलनारा होता नथी. हवे अपायध्याननुं स्वरूप कहे बे. रागद्वेषकषायाद्ये, जयमानान् विचितयेत् ॥ यत्रापायांस्तदपाय, विचयध्यानमिष्यते ॥ १० ॥ अर्थः- राग द्वेषाने कषाय आदिकोथी उत्पन्न थता अपायोने ज्यां चिंतववा, तेने अपायध्यान जाणवुं तथा, ऐहिकामुष्मिकापाय, परिहारपरायणः ॥ ततः प्रतिनिवर्तेत, समंतात्पापकर्मणः ॥ ११ ॥ अर्थः- या लोक अने परलोकसंबंधि पायोने दूर करवामां तत्पर थने चारे कोरथी पापकार्योथी पाठा हवकुं.

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493