________________
दशमप्रकाश.
४५१
अर्थः- एवी रीतें चार प्रकारनां ध्यानरूपी अमृतमां मग्न थयेलुं मुनिनुं मन, जगतनां तत्वने साक्षात् करीने श्रात्मशुद्धि धारण करे बे. दवे प्रकारांतरथी चतुर्विध ध्येयनुं स्वरूप कड़े बे. आज्ञापायविपाकानां संस्थानस्य च चिंतनात् ॥ इत्थं वा ध्येयनेदेन, धर्मध्यानं चतुर्विधं ॥ ७ ॥ अर्थ:- आज्ञा, अपाय, विपाक, अने संस्थान एवी रीतनां चार प्रकरनां ध्येयस्थ पण धर्मध्यान यह शके बे.
हवे श्राज्ञा ध्याननुं स्वरूप कहे बे. प्राज्ञां यत्र पुरस्कृत्य, सर्वज्ञानामबाधितां ॥ तत्वतश्चिंतयेदर्थी, स्तदाज्ञाध्यानमुच्यते ॥ ८ ॥
अर्थ :- सर्वज्ञोनां श्राज्ञा वचनने, परस्पर बाधारहित अगाडी करीने, अर्थ सहित तत्वोथी जे चिंतववां, तेनुं नाम श्राज्ञाध्यान कदेवायडे. सर्वज्ञवचनं सूक्ष्मं, दन्यते यन्न हेतु निः ॥
तडूपं च समादेयं, न मृषाभाषिणो जिनाः ॥ ए ॥
अर्थः- सर्वज्ञनुं जे सूक्ष्मवचन हेतुथी हणातुं नथी, तेने ते खरूपें विचार केम के, जिनेश्वरो मृषा बोलनारा होता नथी.
हवे अपायध्याननुं स्वरूप कहे बे. रागद्वेषकषायाद्ये, जयमानान् विचितयेत् ॥ यत्रापायांस्तदपाय, विचयध्यानमिष्यते ॥ १० ॥
अर्थः- राग द्वेषाने कषाय आदिकोथी उत्पन्न थता अपायोने ज्यां चिंतववा, तेने अपायध्यान जाणवुं तथा, ऐहिकामुष्मिकापाय, परिहारपरायणः ॥
ततः प्रतिनिवर्तेत, समंतात्पापकर्मणः ॥ ११ ॥ अर्थः- या लोक अने परलोकसंबंधि पायोने दूर करवामां तत्पर थने चारे कोरथी पापकार्योथी पाठा हवकुं.