________________
योगशास्त्र.
श्री जिनाय नमः ॥ दशमः प्रकाशः प्रारज्यते॥
हवे रूपातीत ध्येयर्नु खरूप कहे . अमूर्तस्य चिदानंद, रूपस्य परमात्मनः॥ निरंजनस्य सिक्ष्स्य, ध्यानं स्याडूपवर्जितं ॥१॥ अर्थः- अमूर्त, तथा चिदानंदरूप तथा निरंजन एवा परमात्मा सिजनुं ध्यान रूपरहित थाय.
इत्यजस्रं स्मरन् योगी, तत्स्वरूपावलंबनः॥
तन्मयत्वमवाप्नोति, ग्राह्यग्राहकवर्जितं ॥२॥ अर्थः- एवी रीते सिद्धना खरूपने अवलंबीने हमेशां तेनुं स्मरण करतो थको योगी, ग्राह्य तथा ग्राहके करीने वर्जित एवा तन्मयपणाने पामेले.
अनन्यशरणीनूय, सतस्मिन् लीयते तथा ॥ ध्यातृध्यानोनयानावे. ध्येयेनैक्यं यथा व्रजेत् ॥ ३॥ अर्थः- बीजा कोठे पण शरणुं लीधा विना, ते, तेनेविषे तेवी रीते लीन थाय , के जेथी ध्यानार अने ध्यान बन्नेना अजावथी ध्येयनी साथे ऐक्यपणाने पामे . तथा,
सोऽयंसमरसीनाव, स्तदेकीकरणं मतं ॥
आत्मा यदएथक्त्वेन, लीयते परमात्मनि ॥४॥ अर्थः- तेज ते समरसी जाव , एवी रीतनी तुलना जे करवी, तेनुं नाम एकीकरण, अने ते, श्रात्मासाथे अजिन्ननावें करीने परमात्मा प्रत्ये लीन थाय बे.
अलयं लदयसंबंधात्, स्थूलात् सूक्ष्म विचिंतयेत् ॥
सालंबाच्च निरालंब, तत्ववित्तत्वमंजसा॥५॥ अर्थः- लयना संबंधथी अलक्ष्य एवं सूक्ष्म स्थूलथी चिंतवईं; श्रने सालंबनथी तत्व जाणनारें तुरत निरालंब तत्व चिंतववं.
एवं चतुर्विधध्याना, मृतमन्नं मुनेमनः॥ सादात्कृतजगत्तत्वं, विधत्ते शुश्मिात्मनः॥६॥