Book Title: Yogik Mudrae Mansik Shanti Ka Safal Prayog
Author(s): Saumyagunashreeji
Publisher: Prachya Vidyapith
View full book text
________________
132... यौगिक मुद्राएँ : मानसिक शान्ति का एक सफल प्रयोग
प्राणांस्तत्रविनीय पंचघटिकां, चिन्तान्वितांधारयेत्,
देषास्तम्भकरोध्रु वंक्षितजय, कुर्यादधोधारणाम्। पार्थिवीधारणामुद्रां, य करोति हि नित्यशः । मृत्युंजय स्वयं सोऽपि, स सिद्धो विकरेद् भुवि ।।
(क) घेरण्डसंहिता, 3/70-71
(ख) गोरक्ष संहिता, 2154 72. शंखेन्दु प्रतिमं च कुन्दधवलं, तत्वं किलाल शुभं । तत्पीयूषवकार बीजसहितं, युक्तं सदाविष्णुना ॥
प्राणांस्तत्रविनीय पंचघटिकां, चित्तान्वितां धारयेत् ।
एषा दुःसह तापपहारिणो, स्यादाम्भसीधारणा । आम्भसीं परमां मुद्रा, योजानाति स योगवित्। जले च गंभीरे घोरे, मरणं तस्यनोभवेत्।।
इयं तु परमा मुद्रा, गोपनीया प्रयत्नतः । प्रकाशत सिद्धि हानिः, स्यात् सत्यं वच्चिमच्च तत्वता ।
(क) घेरण्डसंहिता, 3/72-74
(ख) गोरक्ष संहिता, 2/55 73. तन्नाभिस्थितमिन्द्र गोपसदृशं, बीजं त्रिकोणान्वितं । तत्वं वह्निमयं प्रदीप्पमरूणं, रूद्रणयत् सिद्धिदम् ॥
प्राणांस्तत्रविनीयपंचघटिकां, चिन्तान्ति धारये-देषा ।
कालगम्भीर भीतिहरिणी, वैश्वानीधारणा ॥ प्रदीप्ते ज्वलिये वह्नौ, पतितौ यदि साधकः । एतन्मुद्राप्रसादेन, स जीवति न मृत्युभाक् ॥
(क) घेरण्डसंहिता, 3/75-76
(ख) गोरक्ष संहिता, 2/56 - 74. यद् भित्रांजनपुंज सन्निभविदंधूभ्रावभास परे। त्रत्वंसत्त्वमयं यकारसहितं, गनेश्वरो देवता ॥
प्राणांस्तत्र विनीय पंचघटिका, चिन्तान्वतां धारयेत् ।
एषाखेगमनं करोति, यामिभास्याद् वायवीधारणा ॥ इयं तु परमा मुद्रा, जरामृत्युविनाशिनी। वायुनाम्रियतेनापि, खे चगति प्रदायिनी ॥

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232