SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 132... यौगिक मुद्राएँ : मानसिक शान्ति का एक सफल प्रयोग प्राणांस्तत्रविनीय पंचघटिकां, चिन्तान्वितांधारयेत्, देषास्तम्भकरोध्रु वंक्षितजय, कुर्यादधोधारणाम्। पार्थिवीधारणामुद्रां, य करोति हि नित्यशः । मृत्युंजय स्वयं सोऽपि, स सिद्धो विकरेद् भुवि ।। (क) घेरण्डसंहिता, 3/70-71 (ख) गोरक्ष संहिता, 2154 72. शंखेन्दु प्रतिमं च कुन्दधवलं, तत्वं किलाल शुभं । तत्पीयूषवकार बीजसहितं, युक्तं सदाविष्णुना ॥ प्राणांस्तत्रविनीय पंचघटिकां, चित्तान्वितां धारयेत् । एषा दुःसह तापपहारिणो, स्यादाम्भसीधारणा । आम्भसीं परमां मुद्रा, योजानाति स योगवित्। जले च गंभीरे घोरे, मरणं तस्यनोभवेत्।। इयं तु परमा मुद्रा, गोपनीया प्रयत्नतः । प्रकाशत सिद्धि हानिः, स्यात् सत्यं वच्चिमच्च तत्वता । (क) घेरण्डसंहिता, 3/72-74 (ख) गोरक्ष संहिता, 2/55 73. तन्नाभिस्थितमिन्द्र गोपसदृशं, बीजं त्रिकोणान्वितं । तत्वं वह्निमयं प्रदीप्पमरूणं, रूद्रणयत् सिद्धिदम् ॥ प्राणांस्तत्रविनीयपंचघटिकां, चिन्तान्ति धारये-देषा । कालगम्भीर भीतिहरिणी, वैश्वानीधारणा ॥ प्रदीप्ते ज्वलिये वह्नौ, पतितौ यदि साधकः । एतन्मुद्राप्रसादेन, स जीवति न मृत्युभाक् ॥ (क) घेरण्डसंहिता, 3/75-76 (ख) गोरक्ष संहिता, 2/56 - 74. यद् भित्रांजनपुंज सन्निभविदंधूभ्रावभास परे। त्रत्वंसत्त्वमयं यकारसहितं, गनेश्वरो देवता ॥ प्राणांस्तत्र विनीय पंचघटिका, चिन्तान्वतां धारयेत् । एषाखेगमनं करोति, यामिभास्याद् वायवीधारणा ॥ इयं तु परमा मुद्रा, जरामृत्युविनाशिनी। वायुनाम्रियतेनापि, खे चगति प्रदायिनी ॥
SR No.006257
Book TitleYogik Mudrae Mansik Shanti Ka Safal Prayog
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy