SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ विशिष्ट अभ्यास साध्य यौगिक मुद्राओं की रहस्यपूर्ण विधियाँ ...133 शठायभक्तिहीनाय, न देया यस्यकस्यचित् । दत्ते च सिद्धिहानिः, स्यात सत्यं वमिच्च चण्डते ॥ (क) घेरण्डसंहिता, 3/77-79 (ख) गोरक्ष संहिता, 2/57 75. यत् सिद्धौवर शुद्धवारिसदृशं, व्यामं परिभासित । तत्वंदेवसादशिवने सहितं, बीजं हकारान्वितम् ॥ प्राणांस्तत्रविनीय पंचघटिकां, चिन्तान्वितां धारयेत् । एतां मोक्षकपाट भेदनकरी, कुर्यान्त्रभोधारणाम् ॥ आकाशीधारणा मुद्रां, यो वेत्ति स योगवित् । न मृत्यु जायते तस्य, यस्य प्रलयेऽपि न सीदति ॥ _ (क) घेरण्डसंहिता, 3/80-81 (ख) गोरक्ष संहिता, 2/58 76. आकुंचयेद् गुदाद्वारं, प्रसारयेत् पुनः पुनः । सामवेदाश्विनी मुद्रा, शक्ति प्रबोध कारिणीं॥ घेरण्डसंहिता, 3/82 77. (क) घेरण्डसंहिता, 3/82-83 (ख) तंत्र, क्रिया और योगविद्या, पृ. 444-445 78. कण्ठपृष्ठे क्षिपेत्पावौ, पाशवद् दृढ़ बन्धनम् । सा एव पाशिनी मुद्रा, शक्ति प्रबोध कारिणी॥ घेरण्डसंहिता, 3/84 79. काक चञ्चु वदास्येन, पिवेद् वायुं शनैः शनैः । काकी मुद्रा भवेदेषा, सर्वरोग विनाशिनी ॥ (क) घेरण्डसंहिता, 3/84-85 काकचंचुवदास्येन, शीतलं सलिलं पिवेत् प्राणापान विधानेन, योऽसौ भवति निर्जरः।। रसना तालुमूलेन, यो प्राणमलिनं पिवेत् । अब्दाढेन भवेत्तस्य, सर्वरोगस्य संक्षयः । (ख) गोरक्ष संहिता, 2/38-39 80. घेरण्डसंहिता, 3/86 81. तंत्र, क्रिया और योगविद्या, स्वामी सत्यानन्द सरस्वती पृ. 819
SR No.006257
Book TitleYogik Mudrae Mansik Shanti Ka Safal Prayog
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy