Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra विषया: १. गुणसामान्य साधर्म्यम् मूर्त्तगुणनिर्देश: अमूर्त्तगुणनिर्देशः मूर्त्तामूर्त्तगुणनिर्देश: गुणेष्वनेकाश्रिताः काश्रिताः विशेषगुणनिर्देशः सामान्यगुणनिर्देश: एकेन्द्रियग्राह्यगुणाः हीन्द्रियग्राह्यगुणाः अन्तःकरणग्राह्यगुणाः अतीन्द्रियगुणाः कारणगुणपूर्वका गुणाः अकारणगुणपूर्वका गुणा: संयोगजा गुणाः कर्मजा गुणाः विभागजौ गुण बुद्धयपेक्षा गुणाः समानजात्यारम्भका गुणाः असमानजात्यारम्भका गुणाः समानासमानजात्यारम्भका गुणाः स्वाश्रयसमवेतारम्भका गुणाः परत्रारम्भका गुणा: उभयत्रारम्भका गुणाः क्रियाहेतवो गुणाः असमवायिकारणा गुणाः निमित्तकारणा गुणाः अकारणा गुणाः अव्याप्यवृत्तिगुणाः www.kobatirth.org विषयानुक्रमणी पृष्ठाङ्काः विषयाः १ ३ ३. ३ ४ ४ २. गुण वैधर्म्यम् रूपवैधर्म्यम् रसवैधर्म्यम् गन्धवैधम्यंम् ४ ४ स्पर्शवैधर्म्यम् ५ ५ आश्रयव्यापि गुणाः यावद्द्रव्यभाविनो गुणाः अावद्रव्यभाविनो गुणाः रूपादीनां पाकजोत्पत्तिः ११ ११ ११ ४३ कार्यद्रव्यविनाशप्रकार: परमाणौ पूर्वरूपनाशपाकजरूपोत्पत्तिश्च ६ घटतद्रूपादीनामुत्पत्तिप्रकारः ७ Acharya Shri Kailassagarsuri Gyanmandir परमाणावेव पाकजरूपाद्युत्पत्तिः संख्या वैधर्म्यम् द्वित्वोत्पत्तिप्रकार: द्वित्वविनाशप्रकार: ७ ८ ८ ८ त्रित्वाद्युत्पत्तिविनाशप्रकार: ८ परिमाण वैधम्र्म्यम् ८ ८ प्रकारश्च ९ पृथक्त्व वैधर्म्यस् ९ संयोगवैधर्म्यम् १० संयोगभेदास्तदुत्पत्तिश्च १० संयोगविनाशप्रकार: परिमाणोत्पत्तिप्रकारोऽन्ते विनाश विभागवैधर्म्यम् विभागभेदा: विभागोत्पत्तिप्रकार: विभागविनाशप्रकार: For Private And Personal Use Only पृष्ठाङ्काः १३ १३ १४ १५ १५ १६ १७ १८ १९ २० MMMMM २१ २१ २३ ३१ ३२ ३४ ४० ५० ५३ ५९ २४ ६६ ७४ ७५ ७६ ७७ ८७

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 315