Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
न गुणादौ; तथा आश्रिता एव द्रव्येषु, न अनाश्रिता; निर्गुणस्य द्रव्यस्यानुपलब्धेः । तदेवम् अयोगान्ययोगव्यवच्छेदेन द्रव्याश्रितत्वाद् इतरेभ्यो भिद्यन्त इति साध्यम् ।
___ तथा निर्गता चलनलक्षणक्रिया येभ्यस्ते निष्क्रियाः, तेषां भावो 5 निष्क्रियत्वम् ।
गुणा विद्यन्ते येषां ते गुणवन्तः, तेषां भावो गुणवत्त्वं तत्प्रतिषेधेन चागुणवत्त्वमिति ।
ननु निष्क्रियत्वमगुणवत्त्वञ्च गुणादीनां पञ्चानामपीत्युक्तमतो नेदं पदार्थान्तराद् व्यावृत्तं साधर्म्यम् । न च साधर्म्यमात्रेणेह प्रयोजनमस्ति 10 पूर्वमेवाभिधानात् । अथ गुणत्वसहचरितं व्यावृत्तं साधर्म्यमात्रमेतदिति ।।
यद् वा द्रव्यपदार्थादेव भेदप्रतिपादनार्थमेतत् । तथाहि, परे मन्यन्ते न गुणा: कर्म वा द्रव्यादर्थान्तरमिति, निष्क्रियत्वागुणत्वाभ्यां तदुपपत्तेः । तथाहि, क्रियावद् गुणवच्च द्रव्यम्, तद्रहिताश्च गुणा इति धर्मभेदाद् भिद्यन्त एव ।
अथ निष्क्रियत्वमगुणवत्त्वञ्च कथं रूपादीनाम्, द्रव्यस्यैव समवायिकारणत्वेन तदाधाराणाम् उत्पत्त्यभावात् । अथ रूपादिसमवेतानां रूपादीनामुत्पत्तेर्युक्तं समवायिकारणत्वम् । तन्न । अनुपलब्धेः । यथा हि रूपवद् द्रव्यमिति ज्ञानं नैवं रूपवद् रूपमिति प्रतिभासोऽस्ति ।
अभ्युपगम्याप्युच्यते, यदि च रूपं रूपोत्पत्तौ समवायिकारणम् अन्येना20 समवायिकारणेन भवितव्यम् । न च कारणरूपमेवासमवायिकारणम्, तस्यापि
स्वगतरूपोत्पत्तौ समवायिकारणत्वात् । न च तदेव समवायिकारणमसमवायिकारणञ्चेति दृष्टम् । नापि संयोगः, तस्य द्रव्योत्पत्तावसमवायित्वात् । यदि च तन्तुसंयोगस्तद्रूपोत्पत्तावसमवायिकारणम्, तदुत्पत्तेः पूर्वं तदभावः
स्यादेवेति । रूपरूपेष्वपि संयोगस्य कारणत्वे तदुत्पत्तेः पूर्वमभावो वाच्यः । 25 न चैकस्मादेव रूपाद् रूपान्तरमिति वाच्यम् । एकस्य क्रमयोगपद्याभ्यामारम्भ
प्रतिषेधात् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 315