Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
नैमित्तिकद्रवत्वपरत्वापरत्वपाकजाः संयोगजाः । तथा बुद्धयादयः पाकजान्ताः संयोगजा इत्यत्र बुद्धयादयो भावनान्ता: पुरुषान्तःकरणसंयोगादुत्पद्यन्ते । शब्दश्च मेर्याकाशसंयोगात् । तूलपरिमाणञ्च प्रचयात् । उत्तरसंयोगः सूत्रपाठापेक्षया, संयोगजसंयोगः नैमित्तिकद्रवत्वमग्निसंयोगात् । परत्वापरत्वे तु दिक्कालपिण्डसंयोगात् । पाकजा इति पार्थिवपरमाणुरूपादयस्तेऽप्यग्निसंयोगजाः । इत्येत एव संयोगजाः, न त्वेते संयोगजा एव । तथा हि शब्दो विभागजः शब्दजोऽप्यस्तीति । कर्मजगुणोद्देशः
संयोगविभागवेगाः कर्मजाः । *संयोगविभागवेगा:* कर्मभ्यो जाताः कर्मजा इत्येत एव, न त्वेते कर्मजा एव । तथाहि, संयोगः संयोगादुत्पद्यते विभागश्च विभागाद् वेगो वेगादपीति । विभागजगुणकथनम्
शब्दोत्तरविभागौ विभागजौ । ___ शब्दोत्तरविभागौ विभागाजातौ विभागजाविति । एतावेव विभागजौ, 15 न त्वेतौ विभागजावेव । तथाहि, शब्दः संयोगजः शब्दजोऽप्यस्तीति ।
उत्तरविभागश्च, सूत्रपाठापेक्षया विभागजविभाग एव परिगृह्यते । बुद्ध्यपेक्षाणां, समानासमानजात्यारम्भकानाञ्चोद्देशः
परत्वापरत्वद्वित्वद्विपथक्त्वादयो बुद्ध्यपेक्षाः । रूपरसगन्धानुष्णस्पर्शशब्दपरिमाणकत्वैकपृथक्त्वस्नेहा:
समानजात्यारम्भकाः । सुखदुःखेच्छाद्वषप्रयत्नाश्च असमानजात्यारम्भकाः। संयोगविभागसंख्यागुरुत्वद्वत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराः
समानासमानजात्यारम्भकाः। इदानीं के बुद्ध्यपेक्षाः, के च समानजात्यारम्भका इत्युपदर्शयति 25 *परत्वापरत्वद्वित्वद्विपृथक्त्वादयः* बुद्धिमपेक्षन्ते स्वोत्पत्ताविति बुद्ध्यपेक्षा
इति । आदिपदेन त्रित्वादिका परार्धान्ता संख्या तदवच्छिन्नञ्च पृथक्त्वं
For Private And Personal Use Only
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 315