Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणसामान्यसाधर्म्यम्
10
पर्वका इति । तन्न, पर्युदासप्रतिषेधस्य विवक्षितत्वात् । तथाहि, पाकाजाताः पाकजास्तत्प्रतिषेधेन अन्यगुणपूर्वकत्वं लभ्यत इति नित्यानां व्यवच्छेदः ।
नन्वेवमपि व्यर्थमपाकजग्रहणम्, एते कारणगुणपूर्वका एवेत्यवधारणासम्भवात् । तथाहि, द्रवत्ववेगावकारणगुणपूर्वकावपीति । न । 5 स्पष्टार्थत्वादेत एव का रणगुणपूर्वका, न त्वेते कारणगुणपूर्वका एवेत्यवधारणम् । अबुध्यमानस्य पाकजैर्दोषाशङ्का स्यादिति स्पष्टार्थमपाकजग्रहणम् ।
अत्र चैकत्वैकपृथक्त्वग्रहणं द्वित्वद्विपृथक्त्वादिव्यवच्छेदार्थम् । ते ह्यकारणगुणपूर्वका इति । अकारणगुणपूर्वकगुणकथनम् बुद्धिसुखदुःखेच्छाद्वषप्रयत्नधर्माधर्मभावनाशब्दा अकारणगणपूर्वकाः ।
बुद्ध्यादयः शब्दान्तास्त्वकारणगुणपूर्वका एव । समवायिगुणपूर्वकाः कार्यगुणा न भवन्तीति । न त्वेत एव संयोगविभागपरत्वापरत्वद्वित्वद्विपृथक्त्वादीनामप्यकारणगुणपूर्वकत्वात् ।
___अथाकारणगुणपूर्वकत्वाविशेषेऽप्यस्मिन् वाक्ये संयोगादीनामवचने किं 15 प्रयोजनमिति चिन्त्यम् । अथापाकजरूपादिवेगान्तानामेव कारणगुणपूर्वकत्वामिधानात् शेषाणामकारणगुणपूर्वकत्वं विज्ञायते । एवं तहि बुद्ध्या दयोऽपि नाभिधेयाः, शेषाणामकारणगुणपूर्वकत्वमिति वाभिधेयं सकलभेदसङ्ग्राहकं वाक्यम् । अलं बुद्ध्यादिविशेषाभिधानेनेति ।
नैतदेवम्। विशेषवचनं स्पष्टार्थम् । अनेकधा शास्त्राभिहितमिति 20 अन्तेवासिनामृज्वर्थपरिज्ञानमेव स्यादित्यूहशक्तेः संवर्धनार्थं संयोगादीनां स्वशब्देनावचनम् ।
अन्ये त्वेकवृत्तीनामेव विशेषगुणानामत्राभिधानं विवक्षितमिति मन्यन्ते । तत्तु न बुद्ध्यामहे, दूषणस्याप्रतिसमाधानात् । संयोगजगुणोद्देशः बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दतूलपरिमाणोत्तरसंयोग
25
For Private And Personal Use Only
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 315