Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्यां संयोगविभागसंख्यकत्वैकपृथक्त्वगुरुत्वद्वत्ववेग | সলিস্বিয়াঙ্কা। इदानीं स्वपराश्रयसमवेतारम्भकान् दर्शयति बुद्ध्यादयः शब्दान्ताः । स्वाश्रयसमवेतमेवारभन्त इति स्वाश्रयसमवेतारम्भकाः । न त्वेत एव उभयत्रारम्भकाणामपि सद्भावात् । तथाहि, बुद्धिरात्मनि वर्तते, तत्रैव ज्ञानं संस्कारहेतुर्भवति । सुखादिच्छा आत्मन्येव, दुःखाद् द्वेषस्तत्रैव । इच्छातः स्मरणप्रयत्नावात्मन्येव । तथा द्वेषादपि । भावनातो भावना स्मरणश्चात्मन्येव । शब्दश्चाकाशे वर्तमानस्तत्रैव शब्दमारभत इति । रूपादयः प्रयत्नान्ताः परत्रेति। परस्मिन्नेवारभन्त इति परत्रारम्भका 10 नत्वेत एव । तथा हि रूपरसगन्धस्पर्शपरिमाणस्नेहा: कारणेषु वर्तमानाः परत्र कार्ये तानारभन्ते । तथा प्रयत्नः पुरुषे वर्तमानः परत्र हस्तादौ क्रियामारभते । ___ संयोगादयोऽधर्मान्तास्तूभयत्रारम्भका: । एत एवोभयत्रारम्भकाः । तथैत उभयत्रारम्भका एव नियमेन । भेर्याकाशसंयोगो हाकाशे वर्तमान15 स्तत्रैव शब्दमारभते । भेरीदण्डसंयोगस्तु परत्र । तथा वंशदलाकाराविभागः स्वाश्रये, वंशदलविभागस्तू परत्राकाशे शव्दारम्भकः । संख्या कारणे वर्तमाना द्वित्वत्रित्वादिका कार्ये परिमाणम् एकत्वसंख्या च । एकत्वं स्वाश्रये तु द्वित्वादिकमारभत इति । एकपृथक्त्वग्रहणं द्विपृथक्त्वादिव्यवच्छेदार्थम्, तेषामकारणत्वात् । कारणेषु वर्तमानमेकपृथक्त्वं कार्येऽप्येकपृथक्त्वमारभते 20 स्वाश्रयेषु द्विपृथक्त्वादिकमिति। गुरुत्वद्रवत्ववेगास्तु कारणगताः कार्येऽपि गुरुत्वादीनारभन्ते, स्वाश्रयेषु पतनस्यन्दनगमनक्रिया इति । धर्माधर्मों च स्वाश्रयसमवेते सुखदुःखे पराश्रये तु क्रियामारभेते। क्रियाहेतुगुणानामुद्देशः ___ गुरुत्वद्वत्ववेगश्यत्नधर्माधर्मसंयोगविशेषाः क्रियाहेतवः । 25 इदानी क्रियाहेतूनाह गुरुत्वादिसंयोगविशेषान्ताः क्रियाहेतवः* इति । तथाहि, गुरुत्वात् पतनम्, द्रवत्वात् स्यन्दनम्, वेगाद् गमनम्, प्रयत्नाद् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 315