Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणसामान्यसाधयम् विशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वाद् विशेषगुणाः । आश्रयमात्रव्यवच्छेदकत्वं न सम्भवतीति स्वाश्रयपदम् । तथापि निविशेषणस्य रूपादेश्रियव्यवच्छेदकत्वमिति विशेषविशिष्टपदम् । संख्यादयोऽपि गन्धैकार्थसमवेताः क्षितेर्व्यवच्छेदकाः, स्नेहैकार्थसमवेताश्चोदकस्य, तन्निरासाय स्वसमवेतपदम् । यथा हि, रूपे शुक्लत्वादिविशेषणं समवेतं रसे च मधुरत्वादि नैवं । स्नेहो गन्धो वा संख्यादौ समवेत इति व्यवच्छेदः । तथाप्यणुपरिमाणं परमाणूनां व्यवच्छेदकमिति स्वाश्रयैकजातीयपदम् । तथाहि परमाणुपरिमाणं स्वसमवेतविशेषणोपेतं स्वाश्रयस्य परमाणुवातस्य चतुर्विधस्य व्यवच्छेदकं नैकजातीयस्येति । एवं परममहत्वमपीति ।
रूपञ्च स्वसमवेतशुक्लत्वाद्यनेकविशेषणोपेतमेकजातीयाया: क्षितेर्व्यवच्छे- 10 दकम्, नियमेन शुक्लत्वविशिष्ट मुदकस्य, शुक्लभास्वरञ्च तेजस इत्यादि विशेषः पूर्वोक्त एव द्रष्टव्यः ।
तदेवं स्वसमवेतविशेषविशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वाद् विशेषगुणा एव । एत एव विशेषगुणा इत्यवधारणम् ।
संख्यादयो . वेगान्ताः सामान्यगुणा एव । विशेषगुणलक्षणरहितत्वाद् 15 एत एव सामान्यगुणाः । एकैकेन्द्रियग्राह्यगुणाः
शब्दस्पर्शरूपरसगन्धा बाहोकैकेन्द्रियग्राह्याः । इदानीमेकानेकेन्द्रियग्राह्यत्वं दर्शयन्नाह शब्दस्पर्शरूपरसगन्धाः बाह्येनैकैकेनेन्द्रियेण गृह्यन्त इति तद्ग्राह्या: । बाह्यग्रहणमन्तःकरणव्यवच्छेदार्थम् । 20 तद्विवक्षा हि द्वीन्द्रियग्राह्यत्वात् । अवधारणञ्च एत एव नियमेन बााँकैकेन्द्रियग्राह्याः, तथानेकेन्द्रियग्राह्या न भवन्तीति । द्वीन्द्रियग्राह्यगुणोद्देशः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वस्नेह
वेगा द्वीन्द्रियग्राह्याः । संख्यादयो वेगान्ता द्वीन्द्रियग्राह्या एव । नियमेनैत एव द्वीन्द्रिय
25
For Private And Personal Use Only
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 315