Book Title: Vyakhyapragnapti Sutra Author(s): Abhaydevsuri Publisher: ZZZ Unknown View full book textPage 3
________________ २ शतके व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥१९॥ ने मृतादि पवादि पू. ८९ RSS RSSCREENOUS | अंतकडे सव्वदक्खप्पहीणेत्ति वत्सव्वं सिया, सेवं भंते ! सेवं भंत! त्ति भगवं गोयमे समणं भगवं महावीरं । बंदइ नमसह २ संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ (मु०-८९)॥ ... 'वाउकाए णं भंते'इति, अयं च प्रश्नो वायुकायप्रस्तावाद्विहितः, अन्यथा पृथिवीकायिकादीनामपि मृत्वा खकाये उत्पादोऽ त्यव, सर्वेषापेषां कायस्थितेरसङ्खथाततयाऽनन्ततया चोक्तत्वात् , यदाह- "अस्सकोमप्पिणीउस्सप्पिणीओ. एगिदियाण उचउण्हं । ताचेव ऊ अर्णता वणस्सईए उ बोद्धव्वा ॥१॥" तत्र वायुकायो वायुकाय एवानेकशतसहस्रकृत्वः 'उद्दाइत्त'त्ति 'अपहृत्य' मृत्वा 'तत्थेव'त्ति वायुकाय एव 'पञ्चायाइत्ति 'प्रत्याजायते' उत्पद्यते । 'पुढे उद्दाइति स्पृष्टः खकायशस्त्रेण परकायशस्त्रेण वा 'अपद्रवति' म्रियते, 'नो अपुढेत्ति, सोपक्रमापेक्षमिदं, 'निक्खमइति स्वकडेवरान्निःसरति, 'सिय ससरीरीति स्यात-कथञ्चित् 'ओरालियवेउचियाइं विप्पजहाये'त्यादि, अयमर्थः-औदारिकवैक्रियापेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्कामतीति ।। वायुकायस्य पुनः पुनस्तत्रवोत्पत्तिर्भवतीत्युक्तम् , अथ कस्यचिन्मुनेरपि संसारचक्र पेक्षया पुनः पुनस्तत्रैवोत्पत्तिः स्यादिति दर्शयन्नाह-'मडाई णं | भंते ! नियंठे'इत्यादि, मृतादी-प्रासुकभोजी, उपलक्षणादेषणीयादी चेति दृश्य, निम्रन्थः' साधुरित्यर्थः 'हव्वं' शीघ्रमागच्छतीति योगः, किंविधः सन् ? इत्याह-'नो निरुद्धभवेत्ति अनिरुद्धातनजन्मा, चरमभवाप्राप्त इत्यर्थः, अयं च भवद्वयप्राप्तव्यमो क्षोऽपि स्यादित्याह-'नो निरुद्धभवपवंचे ति प्राप्तव्यभवविस्तार इत्यर्थः, अयं च देवमनुष्यभव पश्चापेक्षयापि स्यादित्यत आह| 'णो पहीणसंसारे'त्ति अनहीणचतुर्गतिगमन इत्यर्थः, यत एवमत एव 'नो पहीणमंसारबेयणिजे'त्ति अप्रक्षीणसंसारवेद्यकर्मा, अयं च सकृच्चतुर्गतिगमनतोऽपि स्यादित्यत आह-'नो वोच्छिन्न संसारे'त्ति अत्रुटितचतुर्गतिगमनानुबन्ध इत्यर्थः, अत एव 'नो ॥१९५||Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 367