Book Title: Vyakhyapragnapti Sutra Author(s): Abhaydevsuri Publisher: ZZZ Unknown View full book textPage 8
________________ २ शतके | उद्देशः१ स्कन्दक चरित्रं प्र.आ.११३ गोयमे खंदयं कच्चायणस्सगोत्तं अदूरआगयं जाणित्ता खिप्पामेव अब्भुढेति खिप्पामेव पञ्चुवगच्छइ २ जेणेक व्याख्या खंदए कच्चायणस्सगोत्ते तेणेव उवागच्छइ २त्ता खंदयं कच्चायणस्सगोत्तं एवं बयासी-हे खंदया ! सागयं खंप्रज्ञप्तिः दया! सुसागयं खंदया! अणुरागयं खंदया! सागयमणुरागयं खंदया! से नूणं तुमं खंदया! सावत्थीए नयअभयदवा रीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खवं पुच्छिए-मागहा ! किं सअंते लोगे अणंते लोगे? वं तं या वृत्तः दाचेव जेणेव इहं तेणेव हव्वमागए, से नूणं खंदया! अढे समढे ?, हंता अत्थि, तए णं से खंदए कच्चा भगवं .२००॥ गोयम एवं वयासी-से केण?णं गोयमा ! तहारूवे नाणी वा तवस्सी वा जेणं तव एस अढे मम ताव रहस्सकडे हव्वमक्खाए ? जओ णं तुमं जाणसि, तए णं से भगवं गोयमे खंदयं कच्चायणस्सगोत्तं एवं वयासी-एवं खलु खंदया! मम धम्मोवएसए समणे भगवं महावीरे उप्पण्णणाणदसणधरे अरहा जिणे केवली तीयपच्चुप्पन्नमणागयवियाणए सव्वन्नू सव्वदरिसी जेणं मम एस अद्वे तव ताव रहस्सकडे हव्वमक्खाए, जओ णं अहं जाणामि खंदया!, तए णं से खंदए कच्चायणस्सगोत्ते भगवं गोयम एवं वयासी-- 'उप्पण्णणाणदंसणधरे इह यावत्करणात् 'अरहा जिणे केवली सव्वण्णू सव्वदरिसी आगासगएणं छत्तेण मित्यादि समवसरणान्तं वाच्यमिति । 'गद्दभालिस्स'त्ति गर्दभालाभिधानपरिव्राजकस्य 'रिउब्वेयजजुब्वेयसामवेयअथव्वणवेय'त्ति, इह पापीबहवचनलोपदर्शनात ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामिति दृश्यम् , इतिहासः-पुराणं स पञ्चमो येषां ते तथा तेपाम् , 'चउण्हं वेयाणति विशेष्यपदं 'निग्धंटुछट्ठाणं'ति निर्घण्टुः नामकोशः 'संगोवंगाणं'ति अगानि-शिक्षादीनि षड् उपाङ्गानि-तदुक्तप्रपश्चनपराः ॥२० ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 367