Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
व्याख्याप्रजाति अभयदेवी
२ शतके उद्देशः१ स्कन्दक चरित्रं सू० ९०
नवृत्तिः
॥२०॥
से किं तं पाओवगमणे १, २ दविहे प०, तं० नीहारिमे य अनीहारिमे य, नियमा अप्पडिकमे, सेत्तं पाओवगमे। से किंतं भत्तपच्चक्खाणे ?, २ दुविहे पं०, तं०-नीहारिमे य अनीहारिमें य, नियमा सपडिक्कमे, सेत्तं भत्तपञ्च- क्खाणे । इच्चेतेणं खंदया! दुविहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं. अप्पाणं विसं|जोएइ जाव वीईवयति, सेत्तं मरमाणे हायइ, सेत्तं पंडियमरणे, इच्चेएणं खंदया! दुविहेणं मरणेणं मरमाणे जीवे |वड्ढइ वा हायति वा ॥ (मू०९०)॥ _ 'धम्मायरिए'त्ति कुत एतत् ? इत्याह-'धम्मोवएसए'त्ति, उत्पन्नज्ञानदर्शनधरो, न तु सदा संशुद्धः, अर्हन् वन्दनाघहत्वात् , जिनो रागादिजेतृत्वात् , केवली असहायज्ञानत्वात् , अत एवातीतप्रत्युत्पन्नानागतविज्ञायकः, स च देशज्ञोऽपि स्यादित्याह--सर्वज्ञः सर्वदर्शी, "वियदृभोइ'त्ति व्यावृत्ते २ मूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी, प्रतिदिनभोजीत्यर्थः, 'ओरालं'ति प्रधानं 'सिंगारंति शृङ्गारः-अलङ्कारादिकृता शोभा तद्योगात् शृङ्गारं, शृङ्गारमिव शृङ्गारम् , अतिशयशोभावदित्यर्थः, 'कल्याणं' श्रेयः 'शिवम्' अनुपद्रवमनुपद्रवहेतु; 'धन्यं धर्मधनलब्धृ तत्र वा साधु तद्वाऽर्हति 'माङ्गल्यं' मङ्गले-हितार्थप्रापके साधु माङ्गल्यम् , अलङ्कतं मुकुटादिभिर्विभूषितं वस्त्रादिभिस्तनिषेधादनलतविभूषितं, 'लक्खणवंजणगुणोववेयंति लक्षणं-मानोन्मानादि, तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायर्या हि मातव्यः पुरुषः प्रवेश्यते, तत्प्रवेशे च यज्जलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषों हि तुलारोपितो यद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावुच्यते, प्रमाणं पुनः स्वाङ्गुलेनाटोत्तरशताइगुलोच्छ्रयता, यदाह-"जलदोणेमद्धभार समुहाई समृसिओ उ जो नव उ । माणुम्माणपमाणं तिविहं खलु लक्खणं
M
प्र०आ०११८
॥२०९॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 367