Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 18
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२१०॥ एयं ॥ १ ॥” व्यञ्जनं-मषतिलकादिकम्, अथवा सहजं लक्षणं पश्चाद्भवं व्यञ्जनमिति, गुणाः - सौभाग्यादयो लक्षणव्यञ्जनानां वा ये गुणास्तैरुपपेतं यत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशादुपपेतं भवतीति, 'सिरीए'ति लक्ष्म्या शोभया वा ॥ 'हट्ठचित्तमाणंदिए'ति हृष्टतुष्टमत्यर्थं तुष्टं हृष्टं घा - विस्मितं तुष्टं च-सन्तोषवच्चित्तं - मनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा भवति एवम् आनन्दितः' ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः, ततश्च 'नंदिए 'ति नन्दितः तैरेव समृद्धतरतामुपगतः 'पी मणेति श्रीतिः - प्रीणनमाप्यायनं मनसि यस्य स तथा 'परमसोमणस्सिए'ति परमं सौमनस्यं - सुमनस्कता संजातं यस्य स परमसौमनस्थितस्तद्वाऽस्यास्तीति परमसौमनस्थिकः 'हरिसवस विसप्पमाणहियए' ति हर्षवशेन विसर्पद् विस्तारं व्रजद् हृदयं यस्य स तथा, एकार्थिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति । 'दव्वओ णं एगे लोए सअंते'त्ति पश्चास्तिकाय मयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्ग्वं भेणं' ति आयामो- दैर्घ्यं विष्कम्भो - विस्तारः 'परिक्खेवेणं' ति परिधिना 'भुविसु य'ति अभवत् इत्यादिभिश्च पदैः पूर्वोक्तपदानामेव तात्पर्यमुक्तं, 'धुवे 'ति ध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह- 'णियए' चि नियत एकस्वरूपत्वात्, नियतरूपः कादाचित्कोऽपि स्यादत आह- 'सास ए 'ति शाश्वतः प्रतिक्षणं सद्भावात् स च नियतकालापेक्षयाऽपि स्यादित्यत आह- 'अक्खए 'त्ति अक्षयोऽविनाशित्वात्, अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह- 'अच्वए 'चि अव्ययस्तत्प्रदेशानामव्ययत्वात्, अयं च द्रव्यतयाऽपि स्यादित्याह - 'अवट्ठिए'त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात् किमुक्तं भवति ?नित्य इति, 'वण्णपज्जव 'त्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपि, गुरुलघुपर्य वास्तद्विशेषा बादरस्कन्धानाम्, अगुरुलघुपयवा अणूनां सूक्ष्मस्कन्धानाममूर्त्तानां च, 'नाणपज्जव'त्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वाऽविभागपरिच्छेदाः, अनन्ता गुरुलघुप २. शतके उद्देश: १ स्कन्दक चरित्रं सू० ९० ॥२१०॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 367