Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
व्याख्याप्रज्ञप्तिः अभयदीया वृत्तिः ॥२०२॥
चरित्रं
किश्चिन्जानामीत्येवं स्वविषयं कालुष्यं समापन्न इति 'नो संचाएइति न शक्नोति ‘पमोक्खमक्खाइउंति प्रमुच्यते पर्यनुयोग
२ शतके बंधनादनेनेति प्रमोक्षम्-उत्तरम् 'आख्यातुं' वक्तुम् । 'महया जणसंमद्दे इ वा जणवूहे इ वा' इत्यत्रेदमन्यद् दृश्यम्-'जणबोले
उद्देशः१ इ वा जणकलकले इ वा जणुम्मी इ वा जणुकलिया इ वा जणसंनिवाए इ वा बहुजणो अण्णमण्णस्स एबमाइक्खइ ४-एवं खलु देवा
प्रा०११४ णुप्पिया! समणे ३ आइगरे जाव संपाविउकामे पुन्वाणुपुव्वि चरमाणे गामाणुगामं दुइज्जमाणे कयंगलाए नयरीए छत्तपलासए स्कन्दक चेइए अहापडिरूवं उग्गहं उग्गिण्डित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं महप्फलं खलु भो देवाणुप्पया ! तहारूवाणं,
मामू०८९ अरहताणं भगवंताणं नामगोयस्सवि सवणयाए, किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए, एगस्सवि आयरियस्स | धम्मियस्स सुवयणस्स सवणयाए ?, किमंग पुण विउलस्स अट्ठस्स गहणयाए?, तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो नमंसासो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो, एयं णो पेच्चभवे हियाए सुहाए खमाए, निस्सेयसाए | आणुगामियत्ताए भविस्सइत्तिकडे बहवे उग्गा उग्गपुत्ता एवं भोगा राइण्णा खत्तिया माहणा भडा जोहा मल्लई लेच्छई अण्णे य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेडिसेणावइसत्थवाहपभियओ जाव उकिट्ठसीहनायबोलकलयलरवेणं समुदरवभूयंपिव करेमाणा सावत्थीए नयरीए मझमज्झेणं निग्गच्छति' अस्थायमर्थः-श्रावस्त्यां नगयां यत्र 'महयत्ति महान् जनसंमर्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र जनसंमर्दः-उरोनिष्पेपः 'इतिः' उपप्रदर्शने 'वा' समुच्चये पाठान्तरे शब्द इति वा जनव्यूहः-चक्राद्याकारो जनसमुदायः बोलः-अव्यक्तवर्णो ध्वनिः कलकलः स एवोपलभ्यमानवचनविभागः ऊर्मिः-संबाधः कल्लोलाकारो वा जनसमु
॥२०॥ दायः उत्कलिका-समुदाय एव लघुतरः जनसन्निपातः-अपरापरस्थानेभ्यो जनानां मीलनं, 'यथाप्रतिरूपमित्युचितं 'तथारूपाणां'
SAMAC HAR

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 367