Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
DECREA
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२०४।
प्र०आ०११५ २ शतके उद्देशः१ स्कन्दक चरित्रं मु०८९
S SESSERE
'पत्थिए'त्ति प्रार्थितः-अभिलाषात्मकः 'मणोगए'त्ति मनस्येव यो गतो न बहिः, बचनेनाप्रकाशनात्, तथा 'सङ्कल्पः' विकल्पः 'समुप्पज्जित्यत्ति समुत्पन्नवान् , 'सेयंति श्रेयः-कल्याणं 'पुच्छित्तए'त्ति योगः 'इमाइं च णति प्राकृतत्वाद् ‘इमान्' | अनन्तरोक्तत्वेन प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूवाईति 'एतदूपान्' उक्तस्वरूपान् , अथवैतेषामेवानन्तरोक्तानामर्थानां रूपं | येषां प्रष्टव्यतासाधर्म्यात्तत्तथा तान् 'अर्थान्' भावान् लोकसान्तत्वादीस्तदन्यांश्च 'हेऊइंति अन्वयव्यतिरेकलक्षणहेतुगम्यत्वाद्धेतवोलोकसान्तत्वादय एव तदन्ये वाऽतस्तान् 'पसिणाईति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वाऽतस्तान् ‘कारणाईति कारणम्उपपत्तिमात्रं तद्विषयत्वात् कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई ति व्याक्रियमाणत्वाद्याकरणानि एत एव तदन्ये | वाऽतस्तानि 'पुरिछत्तए'त्ति प्रष्टुं 'तिकटु' इतिकृत्वाऽनेन कारणेन ‘एवं संपेहेइत्ति एवम्' उक्तप्रकारं भगवद्वन्दनादिकरणमित्यर्थः 'संप्रेक्षते' पर्यालोचयति 'परिवायावसहे'त्ति परिव्राजकमठः 'कुण्डिका' कमण्डलु 'काश्चनिका' रुद्राक्षकृता 'करोटिका' मृद्भाजनविशेषः 'भृशिका' आसनविशेषः 'केशरिका' प्रमार्जनार्थ चीवरखण्ड 'षड्नालक' त्रिकाष्ठिका 'अङ्कुशकं' तरुपल्लवग्रहणार्थमङ्कुशा| कृतिः 'पवित्रकम्' अङ्गुलीयकं 'गणेत्रिका' कलाचिकाऽऽभरणविशेषः 'धाउरत्ताओंति साटिका इति विशेषः, 'तिदंडे'त्यादि त्रिदण्डकादीनि दश हस्ते गतानि-स्थितानि यस्य स तथा, 'पहारेत्य'त्ति 'प्रधारितवान्' सङ्कल्पितवान् ‘गमनाय' गन्तुं । 'गोयमाइ'त्ति गौतम इति एवमामन्त्र्येति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव । 'से काहे वत्ति अथ कदा वा ? कस्यां वेलायामित्यर्थः, 'किह वत्ति केन वा प्रकारेण? साक्षाद् दर्शनतः श्रवणतो वा 'केवचिरेण वत्ति कियतो वा कालात् ', 'सावत्थी नाम नयरी होत्थ'त्ति विभक्तिपरिणामादस्तीत्यर्थः, अथवा कालस्यावर्पिणीत्वात्प्रसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति 'अदूराइगइ'त्ति

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 367