Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 5
________________ श्री विचार रत्नाकर 11811 ************************ तरङ्गः क्रमः विचारा: ॥ १ ॥ आचाराङ्गविचाराः ॥ जातिस्मृतिमान् कियतो भवान् जानाति एकपर्याप्तकाश्रयेण असंख्येयापर्याप्तका पृथ्व्युपमर्द्दनेन तज्जीवानां वेदना केवलिनो व्यवहारं मन्यन्ते, जलविचार: वासविधिसत्ता देवानामपि जरासद्भावः केवलिनां जीवविराधना *** अभव्यस्य भव्यत्वाभव्यत्वशङ्का न भगवान् जलपुष्पजीवोपमर्दिनीं पूजां उपदिशति पारगतपूजानिषेधकानामुत्तरं न तु अगीतार्थानां व्याख्यानकरणादिनिषेधः अपि तु अविदितषोडशविधवचनाना जल्पनमप्यनुचितं निर्लक्षणउपधिः न रक्षणीयः किं वस्त्रपरिकर्मणा साधुनामनुचिता ? साधूनां दण्डकग्रहणमागमिक अनुक्रमः पृष्ठं तरङ्गः क्रमः १ २ २ १ २ २ ३ ३ ३ ४ ४ 4 ६ ७ ५ ६ विचारा: ॥२॥ द्वितीयतरंङ्गः सूत्रकृताङ्गविचाराः ॥ सूत्रसूचितार्थसमर्थितानि प्रकरणसिद्धान्तविवराणि सिद्धान्तार्थाः एव ७ ८ ८ ८. ९ अधिकरणवचनवदतः साधो भूयसी हानि: दुः कर्मवशतो नारकानां अशूच्यादिविरूपाहार: परभवकृतमेव कर्म भुज्यते अत्र कृतं परत्र, अत्युग्रपाप पुण्यानाममिहैव फलमिति न लौकिक, आगमेऽपि सन्निधिदोषदुष्टस्य स्नातुर्वस्त्रविभूषणप्रक्षालनकारिणश्च दूरे संयमः परिणतपत्रफलशाकाद्याचरणे तत्तत्कालिनसंविज्ञगीतार्थाचारणौव प्रभाणं मुनीनां माहाराद्यर्थं गृहस्थप्रशंसनं परमापायकारणं साधूनां परस्परक्रिया अहं तवदीयपात्रं सज्जीकरोमि त्वं मग्दीयं वस्त्रं सज्जीकुरु इत्यादिरूपा न कल्पते गृहस्थवस्त्रपात्र भोगनिषेध: ९ १० योगोद्वहनस्वीकार: पृष्ठं ११ १२ - १३ १३ ************************ अनुक्रमः 118 11

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 298