Book Title: Vichar Ratnakar Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri Publisher: Harshpushpamrut Jain Granthmala View full book textPage 9
________________ श्री विचार रत्नाकर ||८|| ************************ तरङ्गः क्रमः v ९ १० ११ विचारा: यस्माद्दण्डकात्समागतस्तीर्थकरत्वं लभते आनतदेवस्य तैजसशरीरावगाहना केवलिशरीराज्जीवविराधना न मन्यते तं प्रति शैलेश्यवस्थायां योगनिरोधे सर्वसंवरः ||५|| पञ्चमतरङ्गः ॥ श्रीजम्बूद्वीपप्रज्ञप्तिविचाराः ॥ साधोर्यावत्पर्यावस्य आचारादिश्रुतमध्याप्यं कारणविशेषात्सिद्धांतेऽपि मतान्तरं किं तन्नापकर्णनीयं ||६|| षष्ठस्तरङ्गः ॥ श्रीचन्द्रप्रज्ञप्तिविचाराः । चन्द्रविमान संस्थानादि तीर्थंकराः पूज्याः, तन्मूर्तिर्न इति न समीचीनं ॥७॥ सप्तमस्तरङ्गः ॥ श्रीसूर्यप्रज्ञप्तिविचाराः । नक्षत्रसंस्थानविचाराः १ राज्ञो संग्रामः ॥९॥ नवमतरङ्गः ।। नन्दीसूत्रविचाराः ॥ प्रासादसद्भावाक्षराणि स्त्रीणां मुक्तिः पृष्ठं तरङ्गः क्रमः १३८ ३ १४० ४ १४१ १४३ १ २ १४३ ३ १४४ १४५ १ १४७ २ नक्षत्राणां तारासङ्ख्यां ||८|| अष्टमतरङ्गः ॥ निरयावलिकाविचाराः ॥ चतुरशीतिसहस्राधिकैकलक्षमनुष्यसंहाराकारी चेटकमहाराजकूणिक ३ १४८ १४९ ४ ५ ६ १५१ ७ विचारा: निगोदादिजीवानामपि मतिश्रुतज्ञानान्तांशोऽप्रावृतः जिनप्रतिमाक्षराणि उपधानाक्षराणि ||१०|| दशमस्तरङ्गः ॥ अनुयोगद्वारसूत्रवृत्तिविचाराः ॥ स्थापनाक्षराणि १५६ ८ १५६ ९ उद्धृतानुद्धृतेषु तियग्रामेयषु कियन्तिसामयिकानि सम्यक्त्वादिसमायिक चतुष्कविचार: ॥ दशर्वेकालिकविचाराः ॥ रजोहरणमुखवस्त्रिकादीनां सत्तासूचकाक्षराणि प्रमाणाङ्गलस्वरूपं १६५ ||११|| एकादशस्तरङ्गः ॥ अनेकशास्त्रान्तर्वत्तीनि मतान्तराणि । मूलसूत्र विचारा तत्र आवश्यसूत्र विचाराः ॥ इन्द्रियविषयविचारः धर्मलाभं न वदन्ति तदज्ञानं मुधादायिमुधाजीविस्वरूपं प्रस्तरघारितप्रतिमायां वंदनं पूजनं दर्शनञ्च युक्तं दण्डकाक्षराणि पृष्ठं १६० १६१ ॥ उत्तराध्ययन विचाराः ॥ आचाम्लादितपोमहिम्ना द्वादशवर्षाणि द्वारिका कुशलिनी सर्वथा उत्सूत्रभाषिणा संघबाहेन सहास्तां मण्डलिको १६२ १६४ १७४ १८० १८१ १८४ १८४ १८६ १८६ १८७ अनुक्रमः ||८||Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 298