Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार-8 सह शिष्येण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्सार्येकैकं महाव्रतमादितं आरभ्य त्रिरुच्चारयेद्यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चारिता रत्नाकरः 1888 पश्चादिदं त्रिरुच्चारितव्यम् - " इच्चेइयाइं पंच महव्वयाइं राइभोयणवेरमणछठ्ठाई अत्तहियट्टयाए उवसंपजित्ताणं विहरामि " पश्चाद्वन्दनकं दत्त्वोत्थितोऽवनताङ्गयष्टिः सन्दिशत किं भणामीति भणति । सूरि : प्रत्याह- वन्दित्वाऽभिधत्स्वेत्येवमुक्तोऽभिवन्द्योत्थितो भणति, युष्माभिर्मम महाव्रतान्यारोपितानीच्छाम्यनुशिष्टिमिति । आचार्योऽपि प्रणिगदति, निस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व, वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यशिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्यं नमस्कारमावर्त्तयन् पुनरपि वन्दते । तथैव च करोति सकलक्रियानुष्ठानम् । एवं त्रिः प्रदक्षिणीकृत्य विरमति शिष्यः । शेषाः साधवश्चास्य मूर्ध्नि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमलां यतिजनसुलभकेसराणि वा । पश्चात्कारितकायोत्सर्गः सूरिरभिदधाति - गणस्तव कोटिकः, स्थानीयं कुलम्, वैराख्या शाखा, अमुकाभिधान o आचार्य उपाध्यायश्च । साध्व्याः प्रवर्तिनी तृतीयोद्देष्टव्या । यथासन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति । पश्चादाचाम्लं निर्विकृतिकं वा 8 स्वगच्छसन्ततिसमायातं समाचरन्ति । इत्याचाराङ्गप्रथमश्रुतस्कन्धशस्त्रपरिज्ञाध्ययनसप्तमोद्देशकान्ते 'तं परिण्णाय मेहावीति' गाथावृत्तौ २३७ प्रतौ ४७ पत्रे ॥ ५ ॥
11811
देवानामपि जरासद्भावोऽस्तीति जिज्ञासया लिख्यते -
"जरामच्चुवसोवणीए नरे सततं मूढे धम्मं नाभिजाणइत्ति" । वृत्तिर्यथा ' जरा इत्यादि ' जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो नरः प्राणी सततमनवरतं मूढो महामोहेन मूढमतिर्धर्मं स्वर्गापवर्गमार्गं नाभिजानीते नाभिगच्छति । तत्संसारे स्थानमेव नास्ति यत्र जरामृत्यू ॐ न स्तः । देवानां जराऽभावः ? इति चेन्न तत्राप्युपान्त्यकाले लेश्याबलसुखवर्णप्रभुत्वहान्युपपत्तेरस्त्येव तेषामपि जरासद्भावः । उक्तं च
" देवाणं भंते ! सव्वे समवन्ना ? नो इणढे समठ्ठे से केणद्वेणं भंते ! एवं वुच्चति ?, गोयमा ! देवा दुविहा पण्णत्ता । तंजहाyataवन्नगाय पच्छोववन्नगा य । तत्थ णं जे ते पुव्वोववन्नगा ते णं अविसुद्धवन्नयरा । जे णं पच्छोववन्नगा ते विसुद्धवन्नयरा " एवं 080 लेश्याद्यपीति । च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा " माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा ॐ कामरागाङ्गभङ्गौ, दृष्टेभ्रंशो वेपथुश्चारतिश्च ॥ १ ॥" इत्याचारङ्गप्रथमश्रुतस्कन्यतृतीयाध्ययनप्रथमोद्देशकवृत्तौ २३७ प्रतौ ९६ पत्रे ।। ६ ।।
आचाराङ्ग
विचारा:
॥४॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 298