________________
विचार-8 सह शिष्येण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्सार्येकैकं महाव्रतमादितं आरभ्य त्रिरुच्चारयेद्यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चारिता रत्नाकरः 1888 पश्चादिदं त्रिरुच्चारितव्यम् - " इच्चेइयाइं पंच महव्वयाइं राइभोयणवेरमणछठ्ठाई अत्तहियट्टयाए उवसंपजित्ताणं विहरामि " पश्चाद्वन्दनकं दत्त्वोत्थितोऽवनताङ्गयष्टिः सन्दिशत किं भणामीति भणति । सूरि : प्रत्याह- वन्दित्वाऽभिधत्स्वेत्येवमुक्तोऽभिवन्द्योत्थितो भणति, युष्माभिर्मम महाव्रतान्यारोपितानीच्छाम्यनुशिष्टिमिति । आचार्योऽपि प्रणिगदति, निस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व, वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यशिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्यं नमस्कारमावर्त्तयन् पुनरपि वन्दते । तथैव च करोति सकलक्रियानुष्ठानम् । एवं त्रिः प्रदक्षिणीकृत्य विरमति शिष्यः । शेषाः साधवश्चास्य मूर्ध्नि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमलां यतिजनसुलभकेसराणि वा । पश्चात्कारितकायोत्सर्गः सूरिरभिदधाति - गणस्तव कोटिकः, स्थानीयं कुलम्, वैराख्या शाखा, अमुकाभिधान o आचार्य उपाध्यायश्च । साध्व्याः प्रवर्तिनी तृतीयोद्देष्टव्या । यथासन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति । पश्चादाचाम्लं निर्विकृतिकं वा 8 स्वगच्छसन्ततिसमायातं समाचरन्ति । इत्याचाराङ्गप्रथमश्रुतस्कन्धशस्त्रपरिज्ञाध्ययनसप्तमोद्देशकान्ते 'तं परिण्णाय मेहावीति' गाथावृत्तौ २३७ प्रतौ ४७ पत्रे ॥ ५ ॥
11811
देवानामपि जरासद्भावोऽस्तीति जिज्ञासया लिख्यते -
"जरामच्चुवसोवणीए नरे सततं मूढे धम्मं नाभिजाणइत्ति" । वृत्तिर्यथा ' जरा इत्यादि ' जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो नरः प्राणी सततमनवरतं मूढो महामोहेन मूढमतिर्धर्मं स्वर्गापवर्गमार्गं नाभिजानीते नाभिगच्छति । तत्संसारे स्थानमेव नास्ति यत्र जरामृत्यू ॐ न स्तः । देवानां जराऽभावः ? इति चेन्न तत्राप्युपान्त्यकाले लेश्याबलसुखवर्णप्रभुत्वहान्युपपत्तेरस्त्येव तेषामपि जरासद्भावः । उक्तं च
" देवाणं भंते ! सव्वे समवन्ना ? नो इणढे समठ्ठे से केणद्वेणं भंते ! एवं वुच्चति ?, गोयमा ! देवा दुविहा पण्णत्ता । तंजहाyataवन्नगाय पच्छोववन्नगा य । तत्थ णं जे ते पुव्वोववन्नगा ते णं अविसुद्धवन्नयरा । जे णं पच्छोववन्नगा ते विसुद्धवन्नयरा " एवं 080 लेश्याद्यपीति । च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा " माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा ॐ कामरागाङ्गभङ्गौ, दृष्टेभ्रंशो वेपथुश्चारतिश्च ॥ १ ॥" इत्याचारङ्गप्रथमश्रुतस्कन्यतृतीयाध्ययनप्रथमोद्देशकवृत्तौ २३७ प्रतौ ९६ पत्रे ।। ६ ।।
आचाराङ्ग
विचारा:
॥४॥