________________
विचार- रजाकरः
||31
केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति । तथा हि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरङ्ग(न्त)चक्रवर्तिनो गन्धपेषिका यौवनवर्तिनी बलवत्याामलकप्रमाणं ae सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्ततस्तेषां पृथिवीजीवानां कश्चित्सङ्घट्टितः । कश्चित्परितापितः । कश्चिव्यापादितः । कश्चित्परं किल न तेन शिलापुत्रकेण स्पृष्टोऽपि । इत्याचारङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकनियुक्तिगाथावृत्तौ २३७ प्रतौ २१ पत्रे ॥३॥
व्यवहारं हि केवलिनोऽपि सुतरां मन्यन्त इत्यर्थगर्भितो जलविचारो लिख्यते
" संति पाणा उदयनिस्सिया जीवा अणेगे, इह च खलु भो अणगाराणां उदयजीवा वियाहिया" इत्येतस्य वृत्तौ-शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादिजीवानिच्छन्ति नोदकमित्येतदेव दर्शयति-खलुशब्दोऽवधारणे । इहैव ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटकेऽनगाराणां साधूनामुदकरूपा जीवाः । चशब्दात्तदाश्रिताश्च पूतरकच्छेदनकलोद्दनकभ्रमरकमत्स्यादयो जीवा व्याख्याताः । अवधारणफलं च नान्येषामुदकरूपा जीवाः प्रतिपादिताः । यद्येवमुदकमेव जीवस्ततोऽवश्यं तत्परिभोगे सति पातकभाजः साधव इत्यत्रोच्यते-नैव त(नैत) देवं यतो वयं त्रिविधमकायमाचक्ष्महेसचित्तं मिश्रमचित्तं च । तत्र योऽचित्तोऽष्कायस्तेनोपयोगविधिः साधूनां नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः ? किं स्वभावादाहोस्विच्छस्त्रसम्बन्धात् ? उभयथाऽपीति । तत्र यः स्वभावादेवाऽचित्तीभवति न बाह्यशस्त्रसम्बन्धात्तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया । यतोऽनुश्रूयते-भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलत्रसादिरहितो महाह्रदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथाऽचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थं च, तथाहि-सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरन्ति जलं, न पुनर्निरिन्धनमेवेति । अतो यद्बाह्यशस्त्रसंपर्कात्परिणामान्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते । इत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययन ३ उद्देशकवृत्तौ २३७ प्रतौ २९ पत्रे ॥ ४ ॥
Notel केचिद्वासं प्रति विप्रतिपद्यन्ते, तेन वासविधिसत्तासूचक उपस्थानपनाविधिलिख्यते, कः पुनरुपस्थापने विधिरित्यत्रोच्यतेशोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिरथ पादपतितोत्थितः सूरिः
||३||