Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 13
________________ श्री विचार रत्नाकर करा मनुक्रमः ||१२|| तरङ्गः क्रमः विचाराः ५४ प्रतिक्रमणस्य समय: ५५ पाक्षिकोपवासादिकं न पूर्णिमायां चतुयां पर्युषणः ५७ नागवल्लीदल्लेषु विवेकः ५८ उपधिकल्प: ५९ साधूनां कल्प्यं वस्त्रं ६० रूपक प्रमाणं ६१ धर्मो नास्तीति संघबाह्यवचनं ६२ छद्मस्थेन सह केवली विचरति ६३ परीषाणां उष्णादि समन्ताद्विस्तृतपुष्पप्रकरे साधूनां कथं न दोष: चतुर्विधाहारादि भंगाभंग: शुद्धाशुद्ध अशनादिभिः ग्लानस्य प्रतिचरण गीतार्थानां ग्लानादीनां पुनः पुनर्वस्त्रप्रक्षालनं प्रतिदिनं द्वयासनं करोति तस्य मासेऽष्टाविंशत्युपवासपुण्यं नखरदनीछूरीरक्षणाक्षराणि स्थंडिले संक्रमन् केन प्रमार्जन विद्धमविद्धं मुक्ताफलमचित ७२ यो मांसमश्नाति तस्य सम्यक्त्वं न भव इति न संङ्गतं ७३ रात्रौ अन्धकारयोनिका सर्वत्र उत्पद्यन्ते इति अनवबोध: 杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂*** पृष्ठं | तरङ्गः क्रमः विचाराः २६२|७४ पञ्चविधदानस्वरूपं | ७५ 'वंदणवत्तियाए पूअणवत्तियाए' पूजाविधानं |७६ साधुभिः पूजा कथं न क्रियते? ७७ स्तूपं प्रतिसंदिह्यन्ते तेषां निसस: |७८ जिनपूजाक्षराणि न मन्यते तेषां प्रति | ७९ खरतरा: श्रीअभयदेवसूरिरस्मत्पूर्वजः इति वदन्ति परं तदसत् ८० भट्टारके परासौ सति तत्किं कर्तव्यं मृतयुगलिक शरीराणां का गतिः पिपलि वा पिप्पलिचुन्नं वा मिरियं वा मिरियचुन्नं वा भोज्यं २६४८३ आचीर्णानाचीणौ २६४ |८४ एकेन्द्रियानां कथञ्चिद्भावश्रुत कथञ्जित्संज्ञाश २६४८५ शालिप्रमुखान्तं जीवत्वसमय: ८६ साधुभिर्नखा न रक्षणीयाः २६५ | ८७ केवली जन्तुसंघातमाचरति तर्हि पापचिकृत्केवलीनो क: २६६ प्रति विशेष केवलि शरीराज्जीवविराधनाङ्गीकष्ट कर्थ २६६ तस्याष्टादशदोष रहितत्व २६६८८ योगवहनं विहितं २६७ ८९ 'जोगवं उवहाणवं' इत्याधुत्तराध्ययनवृत्तौ . प्रशस्तिः २६८ २७३ २७४ ६४ २६४ 48************ ६८ २६७ 119२||

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 298