________________
श्री विचार रत्नाकर
करा
मनुक्रमः
||१२||
तरङ्गः क्रमः
विचाराः ५४ प्रतिक्रमणस्य समय: ५५ पाक्षिकोपवासादिकं न पूर्णिमायां
चतुयां पर्युषणः ५७ नागवल्लीदल्लेषु विवेकः ५८ उपधिकल्प: ५९ साधूनां कल्प्यं वस्त्रं ६० रूपक प्रमाणं ६१ धर्मो नास्तीति संघबाह्यवचनं ६२ छद्मस्थेन सह केवली विचरति ६३ परीषाणां उष्णादि
समन्ताद्विस्तृतपुष्पप्रकरे साधूनां कथं न दोष: चतुर्विधाहारादि भंगाभंग: शुद्धाशुद्ध अशनादिभिः ग्लानस्य प्रतिचरण गीतार्थानां ग्लानादीनां पुनः पुनर्वस्त्रप्रक्षालनं प्रतिदिनं द्वयासनं करोति तस्य मासेऽष्टाविंशत्युपवासपुण्यं नखरदनीछूरीरक्षणाक्षराणि स्थंडिले संक्रमन् केन प्रमार्जन
विद्धमविद्धं मुक्ताफलमचित ७२ यो मांसमश्नाति तस्य सम्यक्त्वं न भव इति न संङ्गतं ७३ रात्रौ अन्धकारयोनिका सर्वत्र उत्पद्यन्ते इति अनवबोध:
杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂杂***
पृष्ठं | तरङ्गः क्रमः
विचाराः २६२|७४ पञ्चविधदानस्वरूपं
| ७५ 'वंदणवत्तियाए पूअणवत्तियाए' पूजाविधानं |७६ साधुभिः पूजा कथं न क्रियते?
७७ स्तूपं प्रतिसंदिह्यन्ते तेषां निसस: |७८ जिनपूजाक्षराणि न मन्यते तेषां प्रति | ७९ खरतरा: श्रीअभयदेवसूरिरस्मत्पूर्वजः इति वदन्ति परं तदसत् ८० भट्टारके परासौ सति तत्किं कर्तव्यं
मृतयुगलिक शरीराणां का गतिः
पिपलि वा पिप्पलिचुन्नं वा मिरियं वा मिरियचुन्नं वा भोज्यं २६४८३ आचीर्णानाचीणौ २६४ |८४ एकेन्द्रियानां कथञ्चिद्भावश्रुत कथञ्जित्संज्ञाश २६४८५ शालिप्रमुखान्तं जीवत्वसमय:
८६ साधुभिर्नखा न रक्षणीयाः २६५ | ८७ केवली जन्तुसंघातमाचरति तर्हि पापचिकृत्केवलीनो क: २६६ प्रति विशेष केवलि शरीराज्जीवविराधनाङ्गीकष्ट कर्थ २६६ तस्याष्टादशदोष रहितत्व २६६८८ योगवहनं विहितं २६७ ८९ 'जोगवं उवहाणवं' इत्याधुत्तराध्ययनवृत्तौ .
प्रशस्तिः २६८
२७३
२७४
६४
२६४
48************
६८
२६७
119२||