________________
श्री विचार
अनुक्रमः
रत्नाकर
२५४
२५४
२५६ २५६
३९
२५७
11991॥
२५७
तरङ्गः क्रमः विचाराः .
पृष्ठं | तरङ्गः क्रमः . विचाराः |१७ प्रतिमापूजनं, देवगुर्वादिपुरत: स्वस्तिकं कर्तव्य
२४८ ३५ सदारंभः न असदारंभतुल्य: | १८ देवपूजाविधिविचाराः
३६ अहोरात्रिक एव न पौषधः |१९ भोजनादिकरणे दुकुलं सर्वदा न पवित्रमेव
२४९ ३७ श्रावकाणां दशवैकालिकादिसिद्धान्तपठनं न विहितः द्रव्यभावाभ्यां शुचिहे गृहचैत्ये
३८ ग्लानस्यप्रतिचरणे महापुण्यं उपवासपौरुष्यादिप्रत्याख्यान न दन्तधावनादि
पौषधेभोजनाक्षराणि अन्यतीर्थिका पञ्चामृतमध्ये मधु गणयन्ति श्रावकैस्तु इक्षुरसः ।
पौषधे भोजनं न स्वीकुर्वति, तेषां पूर्वजानां वाक्य सुयत्नवालककुञ्चिका व्यापार्य प्रक्षाल्य अङ्गरूक्षणद्वयेन निर्जलता उपधानपौषधस्य अन्यपौषधस्य समानविधिः पूजा
|४२ पूर्वधराणा सम्यक्त्वं सम्यक्त्वं वा २४ स्वगृहचैत्येफलादि स्वगृहचैत्यं न व्यापार्य
|४३ साधूनां चित्रिते उपाश्रये वस्तुं च कल्पते २५ ज्ञानद्रव्यं हि देव द्रव्यवन्नकल्पते एव श्राद्धानां
२५१ |४४ गच्छपरिमाणं देवज्ञानार्देय क्षणमपिन स्थाप्यं
|४५ साधूनां तरोरधोविदुत्सर्गः कर्तुं न कल्पते देवादिदेयं सम्यगेवाप्यं
|४६ पञ्चपळ आराध्यत्वे हेतुः अन्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरुश्राद्धादि |४७ दिवसेऽपि प्रथमचरमचतुर्घटिकयोर्बहि: पात्रादि न स्थाप्यं समक्षमेव वाच्यं
|४८ त्रिविधाहारं पानीयं सवेष्वपि नियमेषु च सहसाऽनाभोगाद्याकारचतुष्कं चिन्त्यं
|४९ लोणग्रहणं मुखकोशश्चाष्टपुटः
५० अभव्यस्य सुअसामाइयबंभो खाद्यस्वाद्यादिसर्व वस्तुनां देवस्य गुरोश प्रदानपूर्व भोजनं
५१ एकाकिनीनां साध्वीनां विहार: न कल्पते ऋणसम्बन्धे प्रायः कलहः वैरवृत्तिश्च तस्मादृणं निर्वाल्य: २५२ ५२ लोक: किशाकारः कथं व्यवस्थित: काभूमिः ? कियदधः शपथादिकं न विदध्यात्
सचिता? निर्माल्यविचारः
२५३ ५३ षष्ठारके निर्बीजाणां पृथिव्यां पुनरप्यामादीनां उत्पत्ति:
२५९ २५९
119911