________________
पृष्ठं
श्री विचार रत्नाकर
अनुक्रमः
119011
तरङ्गः क्रमः विचाराः पृष्ठं | तरङः क्रमः
विचाराः ॥३।। मध्यमतटे दशाश्रुतस्कन्धविचाराः ॥ १० सन्ध्यास्वपि स्वाध्यायो न कर्तव्यः श्रावकप्रतिमास्वरूपं
२१४
॥६।। अपरतटे पञ्चकल्पविचारा: ॥४।। बृहत्कल्पविचाराः ॥
साधुभिर्मलमूत्रादिपीडा न रक्षणीया कपाटनिषेधः जिनकल्पिकाश्रितः
॥७॥ प्रकीर्णकप्रकरणादिसंकीर्णविचाराः। साध्वीनां वसतौकपाटमवयमपेक्षितं
मिथ्यात्विनां मार्गानुसारि कर्तव्य नानुमोदन्ति ते सिद्धान्तबाया: ज्ञानदर्शनादिकं कञ्चिद्गुणं प्रेक्ष्य पार्श्वस्थादिपुरुषवन्दनेऽपि न दोष: मिथ्यात्विनां मार्गानुसारि कर्तव्य नानुमोदन्ति ते सिद्धान्तबायाः केनचित्कारणबलेन परैः सह संवासे यद्वा कर्तव्यं
गर्भस्वरूपे स्त्यानर्द्धिनिद्रावति दीक्षित सति विधि:
अन्तकाले दीक्षासंमत्ति: राजपिंडो वर्जनीयः .
साधुभिः लेपकृवस्तु न ग्राह्य ५।। श्री व्यवहारविचाराः ।।
अजातश्मश्रुणः शिष्यादेशचरप्रकल्पाध्ययनं पाढयितु न कल्पते छिपकायो न पिण्ड ग्रहणयोग्या:
परिशटितवस्त्रे यावन्ति थिग्गलानि ग्रन्थयश्च कल्पते द्रव्यक्षेत्रकालभावेषु विधिना आलोचना ग्राह्या
अधिताचार प्रकल्पस्ये व निश्रया विहर्तव्यं निश्चयव्यवहारयो:व्रतभंगाभिप्राय:
कल्पत्रेणस्वरूपं आलोचयतो गुणा दोषाः
१० कारणे चतुर्मासकमध्येऽपिनावानद्याधुतरणं साधूनामपि योगादितपोऽनुष्ठानपरिसमाप्तावश्यं नंद्यादिमहोत्स्व: ११ साधूनां जिनकल्पिकस्थविर कल्पिकां विहार: कर्तव्य एव
१२ साधूनां चतुर्मासकं विना पीठफलकोपभाग: न आचार्यः शरीरचिन्तार्थ बहिर्न गन्तव्यं
उत्सर्गतस्साधूनां सिद्धान्ताध्ययननं न अपवादत: दीक्षाभिमुखस्य आचार्यो हि तीर्थकर कल्पतेन गोचरचर्यायां न गन्तव्यं
प्रकोणकानि प्रमाणभूतानि वैयावृत्यकरेण अन्येन गीतार्थेनापि गुरोर्भक्तिकर्तव्या
१५ चैत्यवंदना अस्वाध्याये सर्वथा स्वाध्यायो न कर्तव्य:
१६ साधर्मिकवात्सल्यप्रभावनाक्षराणि
६
||9011