Book Title: Vichar Ratnakar Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri Publisher: Harshpushpamrut Jain Granthmala View full book textPage 7
________________ श्री विचार रत्नाकर ।।६।। ✪✪*********************** तरङ्गः क्रमः विचारा: ॥४॥ चतुर्थ तरङ्गः ।। समवायाङ्गविचाराः ॥ श्रीजिनप्रतिमापूजकान् विगाहकानामुत्तरं श्रावकाणामुपधानवहनं जमालेरनन्तभवत्वं न rw9vg ॥५ ॥ पञ्चमतरङ्गः ॥ पञ्चमाङ्गविचाराः ॥ पुस्तकादिकं पादस्थर्शादिनाशातना सम्यग्दृष्टिव्यतिरिक्ताः मुक्त्यर्थतपस्यस्ति सा सकामनिर्जरा तापसादीनामुत्पादसूत्रं भिक्षुकादीनां न दाननिषेधः, चतुदर्शी विहाय पूर्णिमामावस्ययोरेव पौधनं इति न जिनप्रतिमाक्षराणि केवलिशरीराज्जीवविराधना अष्टमीचतुर्दश्यादौ वेलावृद्धिहानी कि निबन्धने ? युद्धे हता स्वर्ग गच्छन्तीति मिध्याजनप्रसिद्धिः दण्डकग्रहराक्षराणि जीवोपयोगस्वरूपाः अवर्णाः अस्येश एवं मतिज्ञानादयः चन्द्रग्रहणमाश्रित्य मिथ्याहग्रहजल्पितजालनिराकरणं सूर्यचन्द्रमसौ भूगोलछायात् न परिवन्तते स्वकल्पितमतस्थापने युक्तयस्ताः कुयुक्तयः पृष्ठं तरङ्गः क्रमः ५२ ५५ ५७ १४ १५ १६ १७ ५९ १८ ५९ १९ ६० १ ६३ २ ६५ ६७ ६८ ६९ ३. ४ o surg विचारा: देवैर्प्रक्षिप्तं तृषादि प्रहरणीभवतीति न मात्र लौकिकं केवली शरीराद् जीवविराधना जायमाना न विरूद्धा पृथ्व्याक्रमणे कीदृशी वेदना ७३ ७३ ७३ ७५ १ ७६ २ वर्षसहस्रद्वयातिक्रमे वयं सुविहिताः साधवा इति जिनप्रतिमारिपूनां प्रलापः जिनप्रतिमाः शाश्वत्य: देवैरेव वंद्या इति प्रलापः दशविधसामाचारी दशविधालोचना ।।६।। षष्ठतरङ्गः ।। ज्ञातासूत्रविचाराः ॥ मिथ्यावीकृतं सर्व वृथा इति न पुष्पनक्षत्रमाहात्म्यं सिद्धान्तेऽपि तीर्थंकरजन्मान्तरं तीर्थकरमाता न प्रसूते इति प्रसिद्धिः सा अशास्त्री जिनप्रतिमासिद्धान्ते श्रावकेन श्राविकया व न पूजिता इति न द्रौपदी परम श्राविका द्रौपद्याः श्राविकात्वं तस्मिन्नेव भवे आलोचना, अन्य भवे अनन्तरसंसार: इति न ॥७॥ सप्तमतरङ्गः ॥ उपासकदशाङ्गविचाराः ॥ नास्ति आगमे प्रतिमावंदनविधिः इति अयोग्यवचनं श्रावकाणां प्रतिमा अनुष्ठेया पृष्ठ ७७ ७८ ७८ ८० ८२ ८४ ८५ ८७ ुওন ল ८८ ८९ ९० ९१ ९१ ************************ अनुक्रमः 11311Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 298