________________
श्री विचार
रत्नाकर
९
************************
तरङ्गः क्रमः
विचारा:
व्यवहारः, कथानिमन्त्रणमपि न कर्तव्यं
१० मरणस्य सप्तदशभेदाः
११
दीक्षाग्रहणे नामपरिवर्तनं
१२
योगाक्षराणि
१३
१४
१५
१६
१७
अष्टमीचतुर्दश्योर्वाचना न देया चतुणामनुयोगानां स्वरूपं
पौरुष्यनन्तरं प्रातर्यावत्साधुनां जल्पनमनुचितं केवलिशरीराज्जीवविराधना दण्डाक्षराणि उपधिरक्षणार क्षराणि केवलिशरीराज्जीव विराधनाक्षराणि
अपरतटे श्रीछेदग्रन्थविचाराः ||१|| श्रीनिशीथसूत्रभाष्यचूर्णि विचाराः ॥ अयोजितसौमकाम्यं केवलमणिक न व्यापारणीयं उत्सर्गतः साधुभि प्रासुकोदिकेनाषि हस्तादिप्रक्षालनं न कर्तव्यं नीचजुगुप्सनीयकुलाहारं अकल्यं उत्सर्गतः तावत्साधुमि: मिथ्यात्वि वर्णनं न कर्तव्यं, कदाचित् कारण बलादापत्रं किं वक्तव्यं
शुषिराणां अप्रतिलेख्यानां उपभोग विना कारणे न कल्पते साधूनां प्रातिहारिकव्यापारणमनुचितं
पृष्ठं तरङ्गः क्रमः
१८८ ७
१८८ ८ १९० ९
१९१
१९११
१९२
१९३२
१९३३
४
१९५५
६ ७
१९७ ८
१९८
१९९९
विचारा:
साधूना गृहस्थगृहे गतानामुपवेष्टुं न कल्पते साधूनामुपकरणादिकं गृहस्थैर्वाहयितुं न कल्पते शरीरे दन्तादिसतीकथमस्वाध्याये सिद्धान्तादि न गणनीयं ॥ २ ॥ श्रीमहानिशीथविचाराः ॥ समुदायीकृतसकलपापप्रकृतिभ्यो व्रत संयमखंडनोत्सूत्रभाषणादरणोपेक्षणोद्भवं पापमसंख्यातगुणं मैथुनसेवी साधुः सर्वथाऽवन्द्यः उपधानोवहनं न स्वीकुर्वत तेऽवश्यं बहुलसंसारिणः अतिस्फुटानि प्रतिमार्चनाक्षराणि महानिशीथसूत्रं प्रमाणमेव
निरुपधानं श्रुतं न अध्येत्व्यं
सामायिकपौषधादि कृत्वाऽनन्तरं न ईर्यापथिकी प्रज्ञांशपमूलभूतवर्धमानविद्या गन्धचूर्णजिनप्रतिमामालारोपण विध्यिक्षराणि
१० २०० ११
२०२ १२
२०६ १३
सावधानवद्यभाषानभिज्ञस्यवक्तुमपि नानुज्ञा मिथ्याविकृतं तपोऽनुष्ठानादिक न सर्वं व्यर्थ आचारादिश्रुतोक्तमन्यथाऽनुतिष्ठन्ति तदसुक्तं कर्णेऽनिक्षिप्तकर्पारातूलः शतेतस्य प्रायच्छित चतुर्दशीं विध्य पौर्णमास्याउपवासादिकं अनागमिकं
पृष्ठं
२०६
२०७
२०८
२१०
२१०
२११
२११
२११
२१२
२१२
२१२
२१३
२१३
२१४
२१४ २१४
************************
अनुक्रमः
118 11