Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 10
________________ श्री विचार रत्नाकर ९ ************************ तरङ्गः क्रमः विचारा: व्यवहारः, कथानिमन्त्रणमपि न कर्तव्यं १० मरणस्य सप्तदशभेदाः ११ दीक्षाग्रहणे नामपरिवर्तनं १२ योगाक्षराणि १३ १४ १५ १६ १७ अष्टमीचतुर्दश्योर्वाचना न देया चतुणामनुयोगानां स्वरूपं पौरुष्यनन्तरं प्रातर्यावत्साधुनां जल्पनमनुचितं केवलिशरीराज्जीवविराधना दण्डाक्षराणि उपधिरक्षणार क्षराणि केवलिशरीराज्जीव विराधनाक्षराणि अपरतटे श्रीछेदग्रन्थविचाराः ||१|| श्रीनिशीथसूत्रभाष्यचूर्णि विचाराः ॥ अयोजितसौमकाम्यं केवलमणिक न व्यापारणीयं उत्सर्गतः साधुभि प्रासुकोदिकेनाषि हस्तादिप्रक्षालनं न कर्तव्यं नीचजुगुप्सनीयकुलाहारं अकल्यं उत्सर्गतः तावत्साधुमि: मिथ्यात्वि वर्णनं न कर्तव्यं, कदाचित् कारण बलादापत्रं किं वक्तव्यं शुषिराणां अप्रतिलेख्यानां उपभोग विना कारणे न कल्पते साधूनां प्रातिहारिकव्यापारणमनुचितं पृष्ठं तरङ्गः क्रमः १८८ ७ १८८ ८ १९० ९ १९१ १९११ १९२ १९३२ १९३३ ४ १९५५ ६ ७ १९७ ८ १९८ १९९९ विचारा: साधूना गृहस्थगृहे गतानामुपवेष्टुं न कल्पते साधूनामुपकरणादिकं गृहस्थैर्वाहयितुं न कल्पते शरीरे दन्तादिसतीकथमस्वाध्याये सिद्धान्तादि न गणनीयं ॥ २ ॥ श्रीमहानिशीथविचाराः ॥ समुदायीकृतसकलपापप्रकृतिभ्यो व्रत संयमखंडनोत्सूत्रभाषणादरणोपेक्षणोद्भवं पापमसंख्यातगुणं मैथुनसेवी साधुः सर्वथाऽवन्द्यः उपधानोवहनं न स्वीकुर्वत तेऽवश्यं बहुलसंसारिणः अतिस्फुटानि प्रतिमार्चनाक्षराणि महानिशीथसूत्रं प्रमाणमेव निरुपधानं श्रुतं न अध्येत्व्यं सामायिकपौषधादि कृत्वाऽनन्तरं न ईर्यापथिकी प्रज्ञांशपमूलभूतवर्धमानविद्या गन्धचूर्णजिनप्रतिमामालारोपण विध्यिक्षराणि १० २०० ११ २०२ १२ २०६ १३ सावधानवद्यभाषानभिज्ञस्यवक्तुमपि नानुज्ञा मिथ्याविकृतं तपोऽनुष्ठानादिक न सर्वं व्यर्थ आचारादिश्रुतोक्तमन्यथाऽनुतिष्ठन्ति तदसुक्तं कर्णेऽनिक्षिप्तकर्पारातूलः शतेतस्य प्रायच्छित चतुर्दशीं विध्य पौर्णमास्याउपवासादिकं अनागमिकं पृष्ठं २०६ २०७ २०८ २१० २१० २११ २११ २११ २१२ २१२ २१२ २१३ २१३ २१४ २१४ २१४ ************************ अनुक्रमः 118 11

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 298