________________
श्री विचार रत्नाकर
||८||
************************
तरङ्गः क्रमः
v
९
१०
११
विचारा:
यस्माद्दण्डकात्समागतस्तीर्थकरत्वं लभते आनतदेवस्य तैजसशरीरावगाहना केवलिशरीराज्जीवविराधना न मन्यते तं प्रति शैलेश्यवस्थायां योगनिरोधे सर्वसंवरः
||५|| पञ्चमतरङ्गः ॥ श्रीजम्बूद्वीपप्रज्ञप्तिविचाराः ॥ साधोर्यावत्पर्यावस्य आचारादिश्रुतमध्याप्यं कारणविशेषात्सिद्धांतेऽपि मतान्तरं किं तन्नापकर्णनीयं ||६|| षष्ठस्तरङ्गः ॥ श्रीचन्द्रप्रज्ञप्तिविचाराः । चन्द्रविमान संस्थानादि
तीर्थंकराः पूज्याः, तन्मूर्तिर्न इति न समीचीनं
॥७॥ सप्तमस्तरङ्गः ॥ श्रीसूर्यप्रज्ञप्तिविचाराः ।
नक्षत्रसंस्थानविचाराः
१
राज्ञो संग्रामः
॥९॥ नवमतरङ्गः ।। नन्दीसूत्रविचाराः ॥ प्रासादसद्भावाक्षराणि स्त्रीणां मुक्तिः
पृष्ठं तरङ्गः क्रमः
१३८ ३
१४० ४ १४१
१४३ १
२
१४३ ३
१४४
१४५ १
१४७
२
नक्षत्राणां तारासङ्ख्यां
||८|| अष्टमतरङ्गः ॥ निरयावलिकाविचाराः ॥ चतुरशीतिसहस्राधिकैकलक्षमनुष्यसंहाराकारी चेटकमहाराजकूणिक
३
१४८
१४९ ४
५
६
१५१ ७
विचारा:
निगोदादिजीवानामपि मतिश्रुतज्ञानान्तांशोऽप्रावृतः जिनप्रतिमाक्षराणि उपधानाक्षराणि
||१०|| दशमस्तरङ्गः ॥ अनुयोगद्वारसूत्रवृत्तिविचाराः ॥ स्थापनाक्षराणि
१५६ ८ १५६ ९
उद्धृतानुद्धृतेषु तियग्रामेयषु कियन्तिसामयिकानि सम्यक्त्वादिसमायिक चतुष्कविचार:
॥ दशर्वेकालिकविचाराः ॥
रजोहरणमुखवस्त्रिकादीनां सत्तासूचकाक्षराणि प्रमाणाङ्गलस्वरूपं
१६५
||११|| एकादशस्तरङ्गः ॥ अनेकशास्त्रान्तर्वत्तीनि मतान्तराणि । मूलसूत्र विचारा तत्र आवश्यसूत्र विचाराः ॥ इन्द्रियविषयविचारः
धर्मलाभं न वदन्ति तदज्ञानं मुधादायिमुधाजीविस्वरूपं
प्रस्तरघारितप्रतिमायां वंदनं पूजनं दर्शनञ्च युक्तं दण्डकाक्षराणि
पृष्ठं
१६०
१६१
॥ उत्तराध्ययन विचाराः ॥ आचाम्लादितपोमहिम्ना द्वादशवर्षाणि द्वारिका कुशलिनी सर्वथा उत्सूत्रभाषिणा संघबाहेन सहास्तां मण्डलिको
१६२
१६४
१७४
१८०
१८१
१८४
१८४
१८६
१८६
१८७
अनुक्रमः
||८||