________________
श्री विचार रत्नाकर
110911
*****aataala
विचारा:
॥८॥ अष्टमतरङ्गः ।। अन्तकृद्दशाविचाराः ॥ रत्नावलीतपः स्वरूपं
॥९॥ नवमतरङ्गः ॥ अनुत्तरोपपातिकविचाराः ॥ चमत्कारिचारित्रस्य धन्यस्य स्वरूपं
||१०|| दशमतरङ्गः ॥ प्रश्नव्याकरणविचाराः ॥ आत्मनि प्रमाणः प्रतिमामुक्तिनिमित्तं
||११|| एकादशस्तरङ्गः । विपाकाङ्गविचारा || मित्थात्विनाऽपि बाहुकुमारेण प्राग्भवे मुनिदानतः संसारः परिध्वस्तः
कल्पना पौषधतिथिनिर्णयः मिथ्यात्वं
तरङ्गः क्रमः
विचाररत्नाकरे मध्यभागः
||१|| प्रथमस्तरङ्गः ॥ औपपातिकविचाराः ॥ अकामनिर्जरादेवभावा न जन्मान्तराराधका इति न जिनप्रतिमारिपुप्रतिबोधाय अम्बडप्रसङ्गः
॥२॥ द्वितीयतरङ्गः ॥ राजप्रश्नीयविचाराः ॥ श्रोत्रस्य द्वादशयोजनपरिमिते विषयेऽधिकमपि दृश्यते जिनप्रतिमाक्षराणि
शाश्वत्यो जिनप्रतिमाः न आभरणरत्याः
पृष्ठं तरङ्गः क्रमः
९८
१००
१०३
१०८
११०
११०
१११
११२
४
५
3
४
५
६
७
८.
१
३
विचारा:
प्रतिमापूजनं देवाना आचार न धार्मिजो विधिः तदसत् अनुकम्पादाननिषेधः न युक्तः
॥३॥ तृतीयः तरङ्गः ॥ जीवाभिगमविचाराः ॥ देवभवाच्च्युत्वा पुनरपि देवभवकालः तारकाणां कारणिकः शातोदय:
११३
५ ११३ ६
११४
पृष्ठं
११४
११५
११६
११९
१२४
१२५
१२७
१२८
१२९
जीवयोनिलक्षाणां चतुरशीत प्रसिद्धा, तदधिकानामपि श्रयमाणात्वं १२० मिथ्यात्विकृतानि सर्वसत्त्व मैत्र्यादीनि न निष्फलानि विजयदेवेन सविस्तरं प्रतिमापूजिता विद्याचरणलब्धिमतः श्रमणा न प्रमादिनः चातुर्मासिकसांवत्सरिकपर्वदिनानि देवानामपि मान्यानि मनुष्यानां गृहाद्बहिर्गमनाय सालंकारोवेषः एव तया देवानामपि ॥ ४ ॥ चतुर्थतरङ्गः ॥ प्रज्ञापना विचाराः ॥ निंबाम्रादिवृक्षाणां मूलपत्रादीनि यथा यावत्प्रणिप्रतिनिबद्धानि पुष्पेषु संख्यातासंख्यानन्तजन्तुकृतो विवेक: पुष्पफलकालिङ्गफलादीनां वृन्तानि यावज्जीवात्मकानि निगोदजीवानां एकशरीरे आनन्त्य सूत्ररूचिबीजरुच्यधिगमरुचीनां स्वरूपं गर्भजमनुष्यसंख्या
आदर्शादीस्वच्छेवस्तुनियत्प्रतिबिम्बं दृश्यते तत्किमात्मकं
१३०
१३०
१३०
१३१
१३३
१३३
१३७
अनुक्रमः
చేది చది చది చది చది చేసి చని చవి చవి
11611