________________
श्री विचार
रत्नाकर
11811
************************
तरङ्गः क्रमः
विचारा:
॥ १ ॥ आचाराङ्गविचाराः ॥ जातिस्मृतिमान् कियतो भवान् जानाति एकपर्याप्तकाश्रयेण असंख्येयापर्याप्तका पृथ्व्युपमर्द्दनेन तज्जीवानां वेदना
केवलिनो व्यवहारं मन्यन्ते, जलविचार: वासविधिसत्ता
देवानामपि जरासद्भावः
केवलिनां जीवविराधना
***
अभव्यस्य भव्यत्वाभव्यत्वशङ्का न
भगवान् जलपुष्पजीवोपमर्दिनीं पूजां उपदिशति
पारगतपूजानिषेधकानामुत्तरं
न तु अगीतार्थानां व्याख्यानकरणादिनिषेधः
अपि तु अविदितषोडशविधवचनाना जल्पनमप्यनुचितं निर्लक्षणउपधिः न रक्षणीयः
किं वस्त्रपरिकर्मणा साधुनामनुचिता ? साधूनां दण्डकग्रहणमागमिक
अनुक्रमः
पृष्ठं तरङ्गः क्रमः
१
२
२
१
२ २
३
३
३
४
४
4
६
७
५
६
विचारा:
॥२॥ द्वितीयतरंङ्गः सूत्रकृताङ्गविचाराः ॥ सूत्रसूचितार्थसमर्थितानि प्रकरणसिद्धान्तविवराणि सिद्धान्तार्थाः एव
७
८ ८
८.
९
अधिकरणवचनवदतः साधो भूयसी हानि: दुः कर्मवशतो नारकानां अशूच्यादिविरूपाहार: परभवकृतमेव कर्म भुज्यते अत्र कृतं परत्र, अत्युग्रपाप पुण्यानाममिहैव फलमिति न लौकिक, आगमेऽपि सन्निधिदोषदुष्टस्य स्नातुर्वस्त्रविभूषणप्रक्षालनकारिणश्च दूरे संयमः
परिणतपत्रफलशाकाद्याचरणे तत्तत्कालिनसंविज्ञगीतार्थाचारणौव प्रभाणं
मुनीनां माहाराद्यर्थं गृहस्थप्रशंसनं परमापायकारणं साधूनां परस्परक्रिया अहं तवदीयपात्रं सज्जीकरोमि त्वं मग्दीयं वस्त्रं सज्जीकुरु इत्यादिरूपा न कल्पते गृहस्थवस्त्रपात्र भोगनिषेध:
९
१० योगोद्वहनस्वीकार:
पृष्ठं
११
१२
-
१३
१३
************************
अनुक्रमः
118 11