________________
श्री विचार
रत्नाकर
11911
************************
तरङ्गः क्रमः
११
१३
१४ कर्मादप्रधान्यं न समुदाय एव प्राधान्ये वाच्यं
१५
विचारा:
पृथिव्यादिजीवत्वं
वापीकूपवस्त्रादिषुपुण्यं न वा विप्रादिना पृष्टं उत्तरं औदयिकादिभावस्वरूपं
१७
| १६ निद्रा न निषिद्धाः
१८
अन्यदर्शनीनां ज्योतिषादीनि अतिशयवन्तः प्रशस्या इति न व्यामोहा विधेयः
२१
मुनीनामाहारादिनिषेधका साधुतयाविदिताः तमुपदेशं ददति ते उभयेऽपि आगाढमिथ्यात्विनो, केवलिनामाहारं आगमिकं च १९ मूर्तीमूतयोः जीवकमणोः सम्बन्धः युक्तः
२०
साधुनां अवज्ञाकारी आगाढमिथ्यादृष्टिः
भगवत्यां ऋषभदत्तादय एकादशाङ्गिनः तत्सम्बन्धाश्च एकादशाङ्गान्तः कथं घटते ? कथं वा द्वादशाङ्गयाः नित्यत्वं परेषां भोजनाद्यनुकम्पादानं निषेध न युक्तं
||३|| तृतीयतरङ्गः श्रीस्थानाङ्गविचाराः ॥ कृष्णपाक्षिकशुक्लपाक्षिकयो: स्वरूपं योगविधिसत्ता
मुनीनामशुद्धाशनादि दानं न नरकफलं मातापित्रोर्भक्तियुक्ता न मात्र लौकिका
पृष्ठं तरङ्गः क्रमः
१६
५
१६ ६
१७
७
१८
८
९.
२०
१०
२१ ११
२२ १२
१३
२३
२६
२६
२७
विचारा:
उपस्थापनाक्षराणि
सिद्धान्ताध्ययनं साधूनामेव सम्मतं न गृहस्थानां अल्पवृष्टि
पुनरपि योगविधिसत्ताकं सूत्रं
श्रावकानां छिद्रान्वेषिणो न व्यामोहो न अश्रावकधी: देवानामनागमहेतु शास्त्रं
न उरगा एवाशीविषा मनुष्यादयोऽपि साधुनामाचार्योपाध्ययै सह कलहस्थानानि
साधूनामपि यथोक्तवर्षातिक्रमे शास्त्राध्ययनं श्रावकाणां का कथा ?
१४
श्री जिनशासने कुत्रापि हठो न विधेयः
१५ तीर्थङ्करासनोपविष्टत्वाम् यादृशगस्तादृशः आचार्यतुल्यः इति
१६
२९
२९
३३
न युक्तं
मात्र सिद्धांतोक्तं न प्रमाणं आगमश्रुताज्ञाधारणाजीतानां व्यवहारत्वेन प्रमाणं
१७
धर्मपुण्ययोः प्रतिविशेषः
१८ दुर्लभबोधिनः प्रतिमापलापिनः केचन स्थापनां नाङ्गीकुर्वते,
सिद्धांते स्थापनायाः सत्यत्वं
दानस्वरूपं
१९
३६ |
३८
३८
के के के रे
४९
************************
अनुक्रमः
11911