Book Title: Vastu Ratna Kosh Author(s): Priyabala Shah Publisher: Rajasthan Oriental Research Institute Jodhpur View full book textPage 5
________________ Pages w , , , V V V V O १६ Intıoduction Text 1 त्रीणि भुवनानि 2 त्रिविधं लोकसस्थानम् 3 त्रिविधा भूमि 4 त्रिविधा पुरुषा 5 त्रय पदार्था 6 चत्वार पुरुषार्था 7 षट्त्रिंशद् राजवंशा 8 सप्ताङ्गं राज्यम् 9 षण्णवती राजगुणा 10 षट्त्रिंशद् राजपात्राणि 11 षट्त्रिंशद् राजविनोदाः 12 अष्टादशविध आस्थानम् । 13 चतस्रो राजविद्या 14 चतस्रो राजनीतय 15 षट्त्रिंशद् आयुधानि 16 सप्तविंशति. शास्त्राणि 17 द्विपञ्चाशत् तत्त्वानि 18 द्विसप्तति कला 19 चतुरशीतिर्विज्ञानानि 20 चतुरशीतिर्देशा 21 द्वात्रिंशलक्षणस्थानानि 22 चतुर्विंशतिविध गृहम् 23 अष्टोत्तरशतं मालानि 24 त्रिविधं दानम् 25 पञ्चविधं यश 26 सप्तविधा कीर्ति 27 नव रसा 28 एकोनपञ्चाशद् भावाः 29 चत्वारोऽभिनया 30 चतस्रो वृत्तय 31 चत्वारो महानायका CONTENT's. Pages 1 to7 32 चत्वारो नायका 33 द्वात्रिंशद्गुणयुतो नायक. 34 त्रिविधा महानायिका ७ 35 अष्टौ नायिका 36 द्वात्रिंशन्नायिकाना गुणा । 37 त्रिविधं सौख्यम् 38 चत्वारि सौख्यकारणानि . 39 नवविधो गन्धोपयोग 40 दशविधं शौचम् । 41 द्विविध काम 42 दश कामावस्था । ४५ 43 विंशती रक्तस्त्रीणा लक्षणानि 44 एकविंशतिर्विरक्तस्त्रीणां लक्षणानि 45 द्वाविंशति कामिनीनां विकारेशितानि ४८ 46 चतुर्विशतिरसतीनां लक्षणानि । ४९ 47 षोडश दुष्टस्त्रीणां लक्षणानि । 48 अष्टौ स्त्रीणामविश्वासकारणानि ।। 49 अष्टौ नार्योऽगम्याः । 50 अष्टविधो मूर्खः 51 चतुर्विंशतिविधं नागरिकवर्णनम् 52 त्रिविधं रूपम् 58 त्रिविधं स्वरूपम् 54 द्वादशविध प्रमदोपचार 55 पञ्चविध. परिचय 56 दश पुरुषा स्त्रीणामनिष्टा भवन्ति 57 दशभि कारण स्त्रियो विरज्यन्ते 58 त्रिभि. कारण. कामिन्य संवध्यन्ते ३६ 59 सप्तविधाः कामुकानां सुरतारम्भा. 60 अष्टविध विदग्धानां सुरतम् 61 नवविधं सुरतावसानम् 62 नव शयनगुणा 63 दशविधः पार्थिवानां प्रमोद 64 चतुर्विध प्रबोध 65 चतुर्विधा चुद्धि. १७ ० or m m mPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 163