Book Title: Upmiti Bhav Prapanch Katha Part 02 Author(s): Publisher: View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 उपमितिभवप्रपञ्चा कथा / नगरे / विमर्शनोक / ननु सिद्धमिदानीमावयोः समौहितं / दृष्टो विषयाभिलाषो मन्त्रौ / निश्चितमस्य रसनाजनकत्वं / अतोऽवगता तस्य सम्बन्धिनी मूलशुद्धिः संपादितं राजशासनं। अतः किमधुनान्यत्र गतेन / स्वस्थानमेवावयोर्गन्त युक्तं / प्रकर्षणोकं / माम मैवं वोचः / यतो वर्धितं भवचक्रव्यतिकरं वर्णयता भवता मम तद्दर्शनकौतुकं ततो नादर्शितेन तेन गन्तुमर्हति मामः। दत्तश्चावयोः कालतः संवत्सरमात्रमवधिस्तातेन / निर्गतयोश्चाद्यापि शरद्धेमन्तलक्षणमृतुदयमात्रमतिक्रान्तं / यतोऽधना शिशिरो वर्तते। तथाहि। पश्यतु मामो मञ्जरीबन्धुरा वर्तन्ते मांप्रतं प्रियङ्गुलताः / विकासहामनिर्भरा विराजन्तेऽधुना रोप्रवल्लयः / विदलितमुकुलमञ्जरीकमिदानौं विभाति तिलकवनं / अपि च / शिशिरतषारकणकनिर्दग्धमशेषसरोजमण्डलं सहकिमलयविलाससुभगेन महातरुकाननेन भोः / पथिकगणं च शीतवातेन विकम्पितगात्रयष्टिकं ननु खलमदृश एष तोषादिव(वि)हमति कुन्दपादपः // नूनमत्र शिशरे विदेशगाः सुन्दरीविरहवेदनातुराः / गौतवातविहताः क्षणे क्षणे जौवितानि रहयन्ति मूढकाः / पश्य माम कृतमुत्तरायणं भास्करेण परिवर्धितं दिनम् / शर्वरी च गमितेषदूनता पूर्वरा त्रिपरिमाणतोऽधुना // बहलागरुधूपवरेऽपि ग्टहे वररलककम्बललियुते / बहुमोहनृणां शिशिरेऽत्र सुखं न हि पौनवपुललनाविरहे / अथापि वर्धितं तेजो महत्त्वं च दिवाकरे / For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 599