Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 596 प्रपञ्चा कथा। स्वामिनी निर्देशन गन्तव्यमधुमा मया भवचक्रनगरमध्यवर्तिनि मान - वावासाभिधानेऽवान्तरपुरे / तेनाहं चिरविरहकातरतया भवतो दर्शनार्थमिहागत दूति / ततः महर्षण मकरध्वजेनोनं / मखे वसन्त किं विस्मृतं भवतोऽतीतसंवत्सरे यन्मया भवता च तत्र पुरे विलसितं येनैवं भाविविरहवेदनाविधुरचित्ततया खिद्यसे / तथाहि। यदा यदा भवतस्तत्र पुरे गमनाय स्वामिनीनिर्देशोऽभवत् तदा तदा मह्यमप्येष महामोहनरेन्द्रस्तत्रैव पुरे राज्यं वितरति स्म / तत्किमितीयमकारणे भवतो मया सह वियोगाशङ्का / वसन्तेनोकं / वयस्य प्रत्युनौवितोऽहमधुना तेन कमनीयवचनेन। इतरथा विस्मृत एवासीननं ममेष व्यतिकरः / तथाहि / अकाण्डापन्नकार्याणां सुहृदिरहचिन्तया / विस्मरत्येव हस्तेऽतिग्टहीतं निखिलं नृणाम् // तत्मुन्दरमेवेदं / गच्छाम्यहमधुना / भवद्भिस्तूर्णमागन्तव्यं / मकरध्वजेनोकं / विजयस्ते। ततः समागतोऽत्र पुरे वसन्तः। दर्शितं काननादिषु निजविलमितं / मकरध्वजेनापि विज्ञापितो विषयाभिलाषः / यथा पाल्यतां ममानुग्रहेण मा चिरन्तनौ मम्भावना / चित्तस्थ एव भवतामेष वसन्तवृत्तान्तः / ततो निवेदितं विषयाभिलाषेण रागकेसरिणे तदवस्थमेव तन्मकरध्वजवचनं / तेनापि कथितं महामोहराजाय / ततश्चिन्तितमनेन / अरे कृतपूर्व एवास्य 'वसन्तगमनावसरे प्रतिसंवत्सरं मया मकरध्वजस्य मानवावामपुरे राज्यप्रमादः / तदधनापि दौयतामम्मै मकरध्वजाय राज्यं / यतो न लङ्घनौया कदाचिदप्युचितस्थितिरस्मादृशः प्रभुभिः पालनीया For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 599