Book Title: Updesh Tarangini
Author(s): Ratnamandir Gani
Publisher: Harshchandra Bhurabhai Shah
View full book text
________________
देवगिरिनगरे सा जगसिंहेन ३६०व्यवहारिणः स्वसमानाः कोटीध्वजाः स्वधनार्पणप्रौढव्यवसायकरणैर्महेभ्याः कृताः प्रत्यहं सविस्तरस्नात्रसाधर्मिकवात्सल्यसङ्घार्चादिपुण्यपरम्पराकरणार्थम् ।
॥ इति जिनार्थोपदेशः ५० ॥
०००00000000000000000000000amanna
कर्तव्यं जिनवन्दनं विधिपरैहर्षोल्लसन्मानसैः सच्चारित्रविभूषिताः प्रतिदिनं सेव्याः सदा साधवः । श्रोतव्यं च दिने दिने जिनवचो मिथ्यात्वनिर्णाशनं दानादौ व्रतपालने च सततं कार्या रतिः श्रावकैः॥१॥ ' चित्रं जगत्त्रयीभर्तुः संलग्ना कुसुमावली । स्वर्गापवर्गसंप्राप्तिफलं भव्येषु यच्छति ॥ २ ॥
यथा-श्रीकुमारपालेन श्रीशत्रुञ्जये श्रीयुगादिप्रतिमा नवलक्षद्रव्यमूल्यनव्यकारितशतदलस्मेरनवकमलैनवाङ्गं पूजिता पूर्वम् ; ततः कोटिचम्पकैश्च । गुरुभक्तिर्यथा-- मङ्खलिणावि अ अरहउसीसा तेअस्स उवगया दड्ढा । ते वि तह डज्झमाणा पडिवन्ना उत्तमं ठाणं ॥३॥
जिनवचः श्रोतव्यं यथाश्रुला धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुखा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च गच्छति ॥ ४ ॥
(२३५)
LAn 0000000000000000000000000000000०००००००००००००००००००००
timig
Foo00000000000

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313