Book Title: Updesh Tarangini
Author(s): Ratnamandir Gani
Publisher: Harshchandra Bhurabhai Shah
View full book text
________________
oooooooooooooooooooooooooooooooooooooooooooooooooooo
| धिगपारं व्यापारं धिक कमलां मे समुद्रजलबहुलाम् । विहितमुभयानुरूपं किमपि न करणीयमिह येन ॥७॥
इति चेतसि विचिन्त्य चतुरङ्गुलपृथुला द्वादशयोजनदीर्घा सौवर्णमयी एकैव ध्वजा दत्ता। एवं मधुमतीवासिना सा• झगडाकेन श्रीकुमारपालसङ्घ श्रीविमलाचलरैवतकदेवपत्तनेषु सपादकोटिमूल्यरत्नत्रिकेण प्रथम
माला गृहीता । १२ वारतज्जनकम हांसाक्षमजलधियात्राकरणसंतुष्टसमुद्राधिष्ठायकार्पितपञ्चरत्नमध्यात् शेष। द्वयं कुमारपालेन मूल्येन गृहीत्वा तत्पदकगर्भ हारपञ्चकमकारि श्रीशत्रुञ्जयरैवतदेवकपत्तनभृगुकच्छत्रिभुवनविहारनिमित्तम् । तथा गुरुवाक्ये दृढता यथा--
गुर्वेकवाक्यादपि पापभीता राज्यं त्यजन्ति स्म नराः सुधीराः।
___ व्याख्यासहस्रैर्न भवेद्विरागो ध्रुवं कलौ वज्रहृदो मनुष्याः ॥ ८॥ जम्बूस्खाम्यादीनां दृष्टान्ताः । तथा धर्मकरणीयेषु वासना । यथाभक्तिस्तीर्थकरे गुरौ जिनमते श्रद्धालुता शासने शुश्रूषा मुनिपुङ्गवे सुविहिते दानप्रवृत्तिः सदा । वात्सल्यं सहधर्मचारिषु दया भूतेषु सर्वेष्वहो ! मन्ये श्रावकधर्मवर्तिनि जने पर्याप्तकल्पो विधिः॥ ९॥
वित्तसाध्यमिह दानमुत्तमं शीलमप्यविकलं सुदुर्द्धरम् ।
000०००००००००००००००००००००००००००००००
(२४०)

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313